________________
२३८
(१७६) 1 अवरोप्पर-ओल्लण-सोल्लणाहिँ णिवडत-णीसहगाहिं ।
पोढ-तियसंगणाहिं दइओ णिद्दोसमवऊढो ।। 3 पउमप्पहो वि खेल्लइ ससंक-णिवडत-पउम-लहु-पहरो ।
अच्छोडिय-णिद्दय-कमल-संग-जल-पहर-धाराहिं ।। 5 अंगम्मि तस्स ताव य पहरंति मुणाल-णाल-पहरेहिं ।
मुद्ध-तियसंगणाओ वलिऊण ण जाव पुलएइ ।। 7 जा जा मुणाल-पहया होइ ससिक्कार-मउलियच्छीया ।
तं तं पउम-समाणा पोढा ण गणेइ खेलम्मि ।। 9 जल-जंत-णीर-भरियं लोयण-जुयलं पियस्स काऊण ।
चुंबइ दइयस्स मुहं लज्जा-पोढत्तणुप्फालं ।। 11 इय मज्जिऊण तो सो तियस-वहू-वर-करेणु-परियरिओ।
उत्तरिओ लीलाए दिसा-गइंदो व्व सवियारं ।। 13 पमज्जियं च रायहंस-पम्ह-मउएण देव-दूसेण से अंगं । समप्पियं च तस्स
धोयवत्ति-जुवलयं । तं पुण केरिसं । 15 किं होज तूल-मउयं घडियं वा कास-कुसुम-पम्हेहिं ।
किं वा मुणाल-तंतू-णिम्मवियं देव-सत्तीए ।। 17 तं च तारिसं णियंसिऊण कय-उत्तरासंगो पडिहार-दाविय-मग्गो पयत्तो गंतु,
देवहरयं पत्तो य । उग्घाडियं च से दारं णिओइएण देव-घरयस्स । ताव य 19 णिज्जियसेस-मऊहा परिपेल्लिय-दूर-पाव-तम-पसरा ।
दिणयर-सहस्स-मइय व्व झत्ति कंती समुच्छलिया ।। 21 (१७६) ताव य णव-वियसिय-पारियाय-कुसुम-मंजरी-रेहिरो सुर-मंदार___ कुसुम-गोच्छ-वावडो कणय-कमल-विसट्टमाणे-दीवर-भरिओ सव्वहा
2) P निद्दयसमवऊढो. 3) P खेलइ. 4) P उच्छोडियनिद्दलकमल. 7) P होहिइ. 8) J पउमसणामो P पओसणामो, P पोढं. 11) P परिओ ।. 12) P गयंदो. 13) P पओगेण for मउएण, om. देव. 15) P कि होज दूलमईयं, J मउअं किं वा विहु कास०, P पडियं वा (emended घडियं वा). 16) J तंतु P तंत. 17) P निसेयंसिऊण. 18) P देवघरयं, P उक्खाडियं, Jom. से, P देवहरयं. 19) P पडिपेल्लिय. 20) P कंति. 21) P वियसिया, P मंदर.