________________
(१७६)
२३९ 1 दसद्ध-वण्ण-कुसुम-पडहत्थ-कणय-पडल-णिहाओ उवट्ठविओ परियणेण । ___ एत्थंतरम्मि पविठ्ठो ‘णमो जिणाणं' ति भणमाणो देवहरए पउमप्पहो देवो । 3 पेच्छइ य जिणहरं । तं च केरिसं । अवि य,
अण्णोण्ण-वण्ण-घडिए णिय-वण्ण-पमाण-माण-णिम्माए । 5 उप्पत्ति-णास-रहिए जिणवर-बिंबे पलोएइ ।।
फलिह-मणि-णिम्मलयरा के वि जिणा पूसराय-मणि-घडिया । 7 के वि महाणीलमया कक्केयण-णिम्मिया के वि ।।
मुत्ताहल-तारयरा अवरे वर-पोमराय-सच्छाया । 9 अवरे सामल-देहा मरगय-दल-णिम्मिया के वि ।।
ते य भगवंते पेच्छिऊण जिणवरे हरिस-वस-वियसमाण-णयण-जुवलओ 11 चलणेसु णमो सव्व-जिणाणं' ति भणमाणो णिवडिओ । ताव य दिव्व-सुरहि
जल-भरिए समप्पिए कणय-कलसे अहिसिंचिऊण, विलित्ते दिव्व-देवंगराएण, 13 उप्पाडियं च गोसीस-चंदण-गंध-गब्भिणं पवर-धूयं । आरोवियाणि य जं___ जहावण्ण-सोहा-विण्णास-लायण्णाई जल-थलय-कुसुमाई । तओ विरइय15 विविह-पूयं केरिसं तं तियस-देवहरयं दीसिउं पयत्तं । अवि य ।
वियसिय-कणय-कमल-सिरि-णिज्जिय-माणस-लच्छि-गेहयं । 17 णव-कंदोट्ट-कुसुम-कल्हार-विराविय-कंत-सोहयं ।।
णव-मंदार-गोच्छ-संताणय-कुसुम-पइण्ण-रायय । 19 मंदिरयं जिणाण तं सोहइ तत्थ समत्त-पूययं ।।
तं च तारिसं पेच्छिऊण पहरिस-वस-समूससंत-रोमंच-कंचA 21 इओ थोऊण समाढत्तो भगवंते जिणवरिंदे । अवि य,
जय ससुरासुर-किंणर-मुणिवर-गधव्व-णमिय-चलण-जुया ।
___1) J पडलय, P उवद्धविउ. 2) P repeats नमो. 3) P पेच्छइ यरा के वि जिणा पोमरायमणिघडिया । के वि महानील महाकक्केयणरयणनिम्माया । for पेच्छइ य जिणहरं । etc. to कक्केयणणिम्मिया के वि ।. 7) J कक्केयिणि. 8) P अवरोवर. 9) P मरगयचलनिमया. 10) P पूतिऊण for पेच्छिऊण. 11) P खीरोय for दिव्वसुरहि. 12) P om. समप्पिए. 14) P जहावण्णा, P लावण्णा, P थल for थलय, P विरइयं. 15) P om. तं, P पयत्ता. 16) P वयण for कणय, P राहयं for गेहयं. 18) P राइयं. 19) P adds च before सोहइ. 20) J कंचुओ. 22) P गण for वर.