________________
(१७०)
२२९ 1 पंचाणुव्वयरयणाई, तिण्णि गुणव्वयाई, चत्तारि सिक्खावयाई, सम्मत्त-मूलं ___ च इमं दुवालस-विहं सावय-धम्म अणुपालेसु' त्ति । तेणावि 'जहाणवेसि' 3 त्ति भणमाणेण पडिवण्णं सम्मत्तं, गहियाइं अणुव्वयाई, सव्वहा गहियाणुव्वओ
अणण्ण-देवो जाओ राया पुरंदरदत्तो । वासवो वि तुट्ठो भणिउमाढत्तो । ‘भगवं, 5 किं पि तुम्हाणं वुत्तंतं अम्हे ण-याणिमो' । भगवया भणियं । ‘इमो चेय
कहइस्सइ त्ति । अम्हाणं सुत्तत्थ-पोरिसीओ अइक्कमति । गंतव्वं च अज्ज 7 अम्हेहिं' । इमं च सोऊणं मण्णु-भर-कंठ-गग्गर-गिरेहिं भणियमणेहिं ।
अवि य । 9 ‘अम्हारिसाण कत्तो हियइच्छिय-दइय-संगम-सुहेल्ली ।
एयं पि ताव बहुयं जं दिटुं तुम्ह चलण-जुयं ।। 11 ता पुणो वि भगवं, पसाओ करियव्वो दंसणेणं' ति भणमाणा णिवडिया चलण
जुवलए भगवओ । अभिणंदिऊण य तिउणं पयाहिणं काऊण पविट्ठा कोसंबीए 13 पुरवरीए । भगवं पि सुत्तत्थ-पोरिसिं करिय तप्पभिई च सिव-सुह-सुभिक्ख
खेत्तेसु विहरिउं पयत्तो । भगवं गच्छ-परिवारो । ते वि थोवेणं चिय कालेणं 15 अधीय-सुत्तत्था जाया गीअत्था पंच वि जणा । ताणं च एग-दियह-वेला
समवसरण-पव्वइयाणं ति काऊण महतो धम्माणुराय-सिणेहो जाओ त्ति ।। 17 (१७०) अह अण्णया कयाइ ताणं सुहं सुहेण अच्छमाणाणं जाओ
संलावो । 'हो हो, दुल्लहो जिणवर-मग्गो, ता कहं पुण अण्ण-भवेसु पावेयव्वो 19 त्ति । ता सव्वहा किमेत्थ करणीयं' ति चिंतिऊण भणिओ पाय-पडणुट्ठिएहिं
चंडसोम-जेट्ठज्जो । अवि य । 21 'जइ थोव-कम्मयाए अण्ण-भवे होज्ज अइसओ तुज्झ ।
ता जत्थ ठिया तत्थ तए संमत्तं अम्ह दायव्वं ।।
2) P दुवालसविधं, P जहाणवेसु. 4) P अणन्ने देवो. 5) P तुम्हाणं पुव्ववुत्ततं. 6) P कहिस्सइ, P पोरिसीओ. 7) P om. कंठ. 9) P om. दइय. 10) P एयंमि ताव. 12) After अभिणंदिऊण य Prepeats 8 तुम्ह चलणजुयं etc. to अभिणंदिऊण य, J rightly restores पविठ्ठा P पविट्ठो. 13) P om. पि, P पोरिसी, J तप्पभूई, P च सुविसुहसुहेक्कखेत्तेसु. 14) P परियालो ।. 15) J अधीद, P एक्क for एग. 16) P पव्वइयाण काऊण. 17) J कयाई. 18) P adds त्ति after मग्गो. 19) P om. ति, P adds य before भणिओ, P पायवडणु. 20) J चंडसोम्म, P जेट्ठजो. 21) P कंमताए. 22) JP जत्थट्ठिया.