________________
२२८
(१६९) । मुत्ताहलेसु व तारया-णियरेसु, पढियं इमं पाहाउय-दुवइ-खंडयं बंदिणा ।
अवि य । 3 अवर-समुद्द-तीर-पुलिणोयरए परिमंद-गमणियं ।
विरहुव्वेय-दुक्ख-परिपडुरियं ससि-चक्कवाइयं ।। 5 पुव्वोयहि-तीरयाओं संगम-रहसुड्डीण-देहओ।
इच्छइ अहिलसिऊण दइयं पिव तं रवि-चक्कवायओ ।। 7 जोण्हा-जल-पडिहत्थए गयण-सरे णिम्मले पहायम्मि ।
मउलइ अरुणाइद्धउ तारा-चंदुज्जयाण सत्थओं वि ।। 9 णाणा-णयण-मणो-हरिय तउ अंगेहिं विलसंत ।
मेल्लि भडारा णिद्र तुहुं अण्णु विइज्जिय कंत ।। 11 इमं च बंदिणा पढियं णिसामिऊण जंभा-वस-वलिउव्वेल्लमाण-बाहु-फलिहो __णिद्दा-घुम्मिरायंब-णयण-जुवलो समुट्ठिओ राया सयणाओ । कयं च 13 कायावस्सय-करणीयं । उवगओ अत्थाण-मंडवं जाव जोक्कारिओ वासवेणं । ___ भणियं च राइणा ‘भो भो वासव, कीस ण वच्चिमो भगवओ धम्मणंदणस्स 15 पाय-मूलं' । भणियं च वासवेणं जहा पहू आणवेइ' त्ति । पयत्ता गंतु, समाख्ढा __य वारुया-करिणिं, णिग्गया य णयरीओ । संपत्ता तमुजाणं । वंदिओ भगवं 17 धम्मणंदणो साहुयणो य । पुच्छिया य भगवया पउत्ती, साहिया य णेहिं । भणियं ___च भगवया । 'भो भो महाराय पुरंदरदत्त, किं तुह वलग्गं किंचि हिययम्मि' । 19 तओ राइणा चिंतियं । ‘णिस्संसयं जाणिओ भगवया इहागओ' त्ति चिंतयंतेण
भणियं च णेण । ‘भगवं, जारिसं तए समाइ8 तारिसं सव्वं पडिवण्णं । किंतु 21 इमे कुडंग-काउंबरी-फलाणि मोत्तुं ण चाएमि । ता इहट्ठियस्स चेय देसु भगवं, किंचि संसार-सागर-तरंडयं' ति । भगवया भणियं । ‘जइ एवं, ता गेण्ह इमाई
1) J अ for व, P दुअइखंडलयवंदिणो. 4) P विरहुवेयदुक्ख परिपट्ठरियंसेसि. 5) P संगमरह, JP सुद्दीण. 6) P पुच्छइ अहिलिऊण दइयं, P चक्कवाइओ. 7) J पडिच्छए P पडहच्छए. 8) P अरुणआइटुओ, P चंदुज्जुयाण. 9) P राइणा सयण मणो for णाणा etc., P अं for अंगेहिं. 10) J णिद्र (?), P अन्नइ वियज्जिय. 11) P जं तावस. 12) P जुयलो. 13) P om. जाव, P जोकारिओ. 15) P जह, JP पयत्तो, P समारूढो. 16) P किरिणि. 17) P साहुणो, P om. य before णेहिं. 18) P महा for महाराय. 19) P निस्संदिटुं जाणिओ, JP चिंतियंतेण. 21) P कुडयकाउंबरी, J adds त्ति after चाएमि, P ट्ठिय चेय.