________________
२२७
(१६८) 1 धम्मणंदणेणं । तं च राइणा ण सुयं ति । एत्थंतरम्मि
इंदिय-चोरेहिँ इमो पडिवजह इय मुसिज्जए लोए । 3 जायम्मि अड्ड-रत्ते बुक्करियं जाम-संखेण ।।
ताव य चिंतियं राइणा । 'दुट्ठ मे चिंतियं जहा इमम्मि मयण-महूसवे किं करेंति 5 साहुणो । ता को अण्णो इमाणं वावारो त्ति । अवि य । _जंकणयं कणयं चिय ण होइ कालेण तं पुणो लोहं । 7 इय णाण-विसुद्ध-मणा जे साहू ते पुणो साहू ।। सव्वहा
जं जं भणंति गुरुणो अज्ज पभायम्मि तं चिय करेमि । 9 को वा होज सयण्णो इमस्स आणं ण जो कुणइ ।।' त्ति । ___अवि य चिंतयंतो राया गंतुं पयत्तो । चिंतियं च णरवइणा । 'अहो, ण11 याणीयइ गुरुणा अहं जाणिओ ण व त्ति इहागओ । अहवा किं किंचि अस्थि
तेलोक्के जंण-याणइ भगवं धम्मणंदणो । ता किं पयर्ड चिय वंदामि । अहवा 13 णहि णहि, इमं एयं समुब्भड-भीसणं मुणियण-चरिय-विरुद्धं वेस-गहणं
भगवओ दंसयामि लज्जणीयं ति । ता माणसं चिय करेमि पणामं । 15 जय संसार-महोवहि-दुक्ख-सयावत्त-भंगुर-तरंगे ।
मोक्ख-सुह-तीर-गामिय णमोत्थु णिज्जामय-सरिच्छ ।।' 17 त्ति चिंतयंतो णिग्गओ उज्जाणाओ, संपत्तो पायारं, दिण्णं विजुक्खित्तं करणं,
लंघियं, संपत्तो रायमगं, पत्तो धवलहरं, आरूढो पासाए, पविठ्ठो वासहरं, 19 णिसण्णो पल्लंके, पसुत्तो य ।
(१६९) साहुणो भगवंते कय-सज्झाय-वावारे कयावस्सय-करणे य 21 खणंतरं णिदं सेविऊण विबुद्धे वेरत्तियं कालं काउमाढत्ता । एत्थ य अवसरे किंचि-सेसाए राईए, अरुणप्पभा-रंजिए सयले गयणंगणाभोए, महु-पिंगलेसु
1) J सुतं ति ।, P om. एत्थंतरम्मि. 2) P लोओ. 7) P om. सव्वहा. 8) P पहायंमि. 9) P सउण्णो. 10) P om. चिंतयंतो राया गंतु पयत्तो । etc. to ता माणसं चिय करेमि पणामं ।. 15) P जइ संसारमहोयहिदुग्गसयावत्त. 16) P मोक्खस्स तीर. 17) P किरणं for करणं. 18) P वासहरंमि निवण्णो. 20) J adds वि before भगवंते. 21) P सोविऊण विबुद्धो वेरग्गियं कालं काउमाढत्तो, P om. य. 22) P अरुणपहारं०.