________________
२३०
(१७१)
1 पुव्व-ठिईए एयं अम्ह सिणेहोवयार-पक्खेहिं ।
सुविहिय तं पडिवज्जसु इच्छा-कारेण साहूणं ।।' 3 णिवडिया भणमाणा पाएसु । भणियं च चंडसोमेणं ।
'जइ होज्ज अइसओ मे तुम्हे वि य होज मणुय-लोगम्मि । 5 पंचिंदियव्व-सण्णी ता पडिवण्णं ण अण्णत्थ ।।'
तओ तेहिमि चउहिमि जणेहिं भणिओ माणभडो ‘इमं चेय' । तत्थ तेणावि 7 तह' त्ति पडिवण्णं । तो तेहिं चउहिं मि भणिओ मायाइच्चो । तेणावि 'इत्थं'
ति पडिभणियं । तओ लोहदेवो, पुणो मोहदत्तो त्ति । एवं अवरोप्पर-कय9 समय-संकेय-सम्मत्त-लंभब्भुयय-मग्गिरा अच्छिउं पयत्ता । एवं च पव्वज
किरिया-णाण-झाण-वावडाणं च ताणं वच्चइ कालो । किंतु सो चंडसोमो 11 देस-सभावेणं चेय कहिंचि कारणंतरे कोवण-सहावो, मायाइच्चो वि मणयं ___ माया-णियडि-कुडिल-हियवओ । सेसा उण पडिभग्ग-कसाय-पसरा 13 पव्वज्जमणुपालेति । कालेण य सो लोभदेवो णिययाउयं पालिऊण कय___ संलेहणा-कम्मो णाण-दसण-चारित्त-तवाराहणाए चउक्खंधाए वि पाण15 परिच्चायं काऊण तप्पाओग्ग-परिणाम-परिणय-पुव्व-बद्ध-देवत्तण-णाम-गोत्तो
मरिऊण सोहम्मे कप्पे उवगओ ।। 17 (१७१) जं च केरिसं । अवि य ।
णिम्मल-रयण-विणिम्मिय-तुंग-विमाणोह-रुद्ध-गयणवहं । 19 रम्म-मणि-कूड-रइयं सिरि-णिलयं णंदणवणं व ।।
कहिंचि सुर-कामिणी-गीय-मणहरं, कहिंचि रयण-रासि-पज्जलिउज्जलं, 21 कहिंचि वीणा-रव-सुव्वमाणुक्कंठुल्लयं, कहिंचि तार-मुत्ता-फलुज्जलं, कहिंचि ___ मणि-कोट्टिमुच्छलंत-माणिक्कयं, कहिंचि फालिह-मणि-विरइय-अक्खाडयं, ___1) J ट्ठिईए, P द्वितीए. 3) P adds य before भणमाणा. 4) J तुब्भे, J मणुअलोअंमि. 6) P तेहिं चउहिं जिणेहिं. 7) P ता for तो, J चउहि वि, J इच्छंति P इच्छियं. 9) P om. समय, P ०ब्भुयए, J यच्छिउं. 10) P adds च after ताणं. 11) P सहावेणं. 12) P पसाय for कसाय, J प्पसरा. 13) P पव्वज्जमब्भुवगया पालेंति, J लोहदेवो. 14) J चरित्तआराहणाए चउखंधाए. 15) J तप्पओग्ग, P वट्ट for बद्ध. 19) P कुड for कूड, J च for व. 20) J कामिणि, P पज्जलियउज्जलं. 21) J सुव्वमाणकंठुल्लयं P सुव्वमाणुक्कंठुलं, P मुत्ताहलु. 22) P कोट्टिमुज्जलंत, P विरइयक्खाडयं.