________________
(१५४)
१९९ 1 मा होसु सढो मुत्तिं चिंतेसु य ताव अणुदियहं ।।
कुणसु तवं जेण तुमं कम्मं तावेसि भव-सय-णिबद्धं । 3 होसु य संजम-जमिओ जेण ण अजेसि तं पावं ।।
मा अलियं भण सव्वं परिहर सच्चं पि जीव-वह-जणयं । 5 वहसु सुई पाव-विवज्जणेण आकिंचणो होहि ।।
पसु-पंडय-महिला-विरहियं ति वसही णिसेवेसु । 7 परिहरसु कहं तह देस-वेस-महिलाण संबद्धं ।।
मा य णिसीयसु समयं महिलाहिँ आसणेसु सयणेसु । 9 मा तुंग-पओहर-गुरु-णियंब-बिंब त्ति णिज्झासु ।।
मा मिहुणं रममाणं णिज्झायसु कुड्ड-ववहियं जइ वि । इय हसियं इय रमियं तीय समं मा य चिंतेसु ।।
मा भुंजसु अइणिद्धं मा पज्जत्तिं च कुणसु आहारे । 13 मा य करेसु विहूसं कामाहंकार-जणणिं च ।।
इय दस-विहं तु धम्मं णव चेव य बंभ-गुत्ति-चंचइयं । 15 जइ ताव करेसि तुमं तं ठाणं तेण पाविहिसि ।।
जत्थ ण जरा ण मच्चू ण वाहिणो णेय माणसं दुक्खं । 17 सासय-सिव-सुह-सोक्खं अइरा मोक्खं पि पाविहिसि ।।'
तओ भणियं च मोहदत्तेण । भगवं जइ अहं जोग्गो, ता देसु मह पव्वजं । 19 भणियं च भगवया ‘जोग्गो तुम पव्वज्जाए, किंतु अहं ण पव्वावेमि' त्ति । तेण __ भणियं भगवं, किं कज' ति । भणियं च णेण भगवया 'अहं चारण-समणो, 21 ण महं गच्छ-परिग्गहो । तेण भणियं 'भगवं केरिसो चारण-समणो होई' ।
भणियं च भगवया । 'भद्दमुह, जे विज्जाहरा संजाय-वेरग्गा समण-धम्म
4) P भव for भण, P जणणं ।, P सुई. 6) J पसुमण्डव, P विरहितं ति राईए सन्निवेसेसु ।. 7) P संबंध ।।. 8) P णिच्छीतसु for णिसीयसु. 9) J पओहरा. 10) P कुटुवचहियं. 11) P तीयं. 12) P आहारो. 13) P विभूसं, P जणसं च. 14) P गुत्तिवंचइयं. 15) J तुभं ता तट्ठाणं. 16) P repeats न जरा. 17) P अई for अइरा. 18) P ततो for तओ, P भगवं, P जोणा for जोग्गो, P om. मह. 19) P जोगो. 20) P om. भगवं. 22) P भद्दमुणह, P वेरग्ग.