________________
१९८
( १५४)
1 पाडलिउत्तं पत्तो । जहा य गुरुहारा सुवण्णदेवा वणं पविट्ठा, तत्थ बालयजुवलयं पसूया । जहा अवहरिओ दारओ दारिया य वग्घीए । पडिया पंथे 3 दारिया, गहिया दूएणं, वणदत्ता य से णामं कयं । सो वि दारओ गहिओ सबरसीहेण पुत्तो त्ति संवड्डिओ, वग्घदत्तो त्ति से णामं कयं । एवं च सव्वं ताव 5 साहियं जाव सुवण्णदेवा मिलिया धूयाए ताव जा मारिओ तोसलो त्ति । रायउत्त, इमा तुह सा माया सुवण्णदेवा । एसा उण भइणी सोयरा वणदत्ता । 7 इमो सो उण तुम्हाणं जणओ । अत्थि य तुह तोसलि-णाम-मुद्दका एसा मुद्दा ।
इमाए सुवण्णदेवाए मुद्दका घरि चिट्ठइति । ता सव्वहा मारिओ ते जणओ । 9 संपयं भइणी अभिलससि त्ति । सव्वहा धिरत्थु मोहस्स' । इमं च सोऊण भणियं सुवण्णदेवाए । 'भगवं, एयं जं तए साहियं' ति । वणदत्ता विट्ठिया अहोमुहा 11 लज्जिया । मोहदत्तो वि णिव्विण्ण-काम-भोगो असुइ- समं माणुस ति मण्णंतो वेरग्ग- - मग्ग - लग्गो अह एयं भणिउमादत्तो ।
1
13 'धिक्कट्ठे अण्णा अण्णाणं चेव दुत्तरं लोए ।
अण्णाणं चेय भयं अण्णाणं दुक्ख-भय-मूलं ।।
15
ता भगवं मह साहसु किं करियव्वं मए अउण्णेण । जेण इमं सयलं चिय सुज्झइ जं विरइयं पावं ।। ' (१५४) भणियं च भगवया मुणिणा । 'चइऊण घरावासं पुत्त-कलत्ताइँ मित्त-बंधुणं । वेरग्ग-मग्ग - लग्गो पव्वज्जं कुसु आ जो चंदणेण बाहं आलिंपइ वासिणा य तच्छेइ । 21 संथुणइ जो य दिइ तत्थ तुमं होसु समभावो ।। कुणसु दयं जीवाणं होसु य मा णिद्दओ सहावेण ।
17
19
1) P पाढलिपुत्तं, Pom. य, P बालजुवलय. 2 ) Jom. य. 3) P दूतेण, J inter. णामं and से. 4) P सवरसीलेण, P संवट्टिउ, Pom. त्ति, Jom. से. 5) P जाव for जा, J om. त्ति. 6) P एस सो for इमा, Pom. सा. 7) J inter. उण and सो, P तोसलो, P मुद्धा for मुद्धा. 8) J एमाए P इमीए, P सुवन्नदेवा मुद्दं घर चिट्ठइ, J परि for घरि, Padds ता समुद्दा before ता सव्वहा, Pom. ते. 9) J अहिलसि त्ति I, P om. सोऊण. 10) P सुवन्नदेवयाए, P एवं मम जं. 11) J om. वि after मोहदत्तो, P असुति इमं. 13) J किं कट्ठ for धिक्कट्ठे, J चेय, P लाए for लोए. 14) P चेव कयं for चेय भयं. 15) P सु for साहसु. 19) P ते उग्गं for आउत्तो. 20) P बाहुं अणुलिंपइ, J व for य.