________________
१९७
(१५३) 1 ‘मा मा कुणसु अकजं जणणी-पुरओ पिई पि मारेउं ।
रमसु सहोयर-भइणिं मूढ महामोह-ढयरेण ।।' 3 इमं च सोऊण चिंतियं च णेण । 'अहो, असंबद्ध-पलावी को वि, कहं कत्थ ___ मम पिया, कहं वा माया, किं वा कयं मए, ता दे अण्णो कोइ भण्णइ णाहं' 5 ति भणमाणेणं तं चिय पुणो वि समाढत्तं । पुणो वि भणियं । ___‘णिल्लज्ज तए एक्कं कयं अकजं ति मारिओ जणओ ।
7 एण्हिं दुइयमकजं सहोयरिं इच्छसे घेत्तुं ।।' ___ तं च सोऊण सासंको कोव-कोऊहलाबद्ध-चित्तो य समुट्ठिओ खग्गं घेत्तूण
9 मग्गिउं पयत्तो सद्दाणुसारेण । जाव णाइदूरे दिट्ठो रत्तासोय-पायवयले पडिमा__ संठिओ भगवं पच्चक्खो इव धम्मो तव-तेएण पज्जलंतो व्व को वि मुणिवरो । 11 दटूण य चिंतियं णेण । 'अरे, इमिणा मुणिणा इमं पलत्तं होहिइ त्ति । ण य
अण्णो कोइ एत्थ एरिसे उज्जाणे । एरिसो एस भगवं वीयरागो विय 13 उवलक्खीयइ, ण य अलियं मंतेहिइ । दिव्व-णाणिणो सच्च-वयणा य मुणिवरा __किर होति' त्ति चिंतयंतो उवगओ मुणिणो सयासं । अभिवंदिऊण य चलण15 जुवलयं उवविठ्ठो णाइदूरे मोहदत्तो त्ति । एत्थंतरे समागया सुवण्णदेवा, वणदत्ता,
सहियणो य । णमिऊण य चलणे भगवओ उवविठ्ठा पायमूले । भणियं च 17 मोहदत्तेण । 'भगवं, तए भणियं जहा मारेऊण पियरं माऊए पुरओ भइणिं च
मा रमेसु । ता मे कहिं सो पिया, कहिं वा माया, कत्थ वा भइणि' त्ति । 19 (१५३) भणियं च भगवया मुणिणा । 'भो रायउत्त, णिसुणेसु । अत्थि
कोसला णाम पुरी । तत्थ य णंदणो णाम महासेट्ठी । तस्स सुवण्णदेवा णाम 21 दुहिया पउत्थवइया दिट्ठा रायउत्तेण तोसलिणा, उवहुत्ता य । णायं रण्णा जहा
य तीय गब्भो जाओ । सव्वं जाणियं मंतिणा । जहा णिव्वासिओ तोसलो ___ 1) P पियं पि. 2) P भइणी. 3) P अणेण for च णेण, P repeats कजं जणणीपुरओ etc. to असंबद्धपलावी को वि. 4) P देव for दे, P को वि for कोइ, Jom. भण्णइ. 5) P वि आढत्तं. 6) P निल्लज्जकयमकज्जं एक जं मारिओ तए जणओ ।. 7) P सहोयरं. 8) P ससंको. 9) P रत्तासोयस्स पायव०, J पाययले P पायवचेले. 11) P तेण for णेण. 12) P कोवि एएत्थ, P om. एरिसे, Jom. एस, P रागो अउव्वो लक्खीयइ, J विय उवलक्खीअदि. 13) P अलीयं, P repeats सच्च. 14) J om. किर, P सगासं, P अभिवंदिवंदिऊण चलणजुययं. 15) JP एत्थंतरं. 16) Jom. भगवओ, P उवविठ्ठो. 17) P पुरंऊ for पुरओ, J भइणी मा. 18) P om. मे, P मे for सो, P om. कहिं वा, P adds का वा before भइणि. 19) P मुणिणो, P repeats मो. 20) Jom. य, P नंदो for णंदणो, J सुअण्णदेवा. 21) Jom. दुहिया, J०वइयावई दिट्ठा, Jणाया for णाय, 22) P om. य before तीय, P साहियं मुणिणा for जाणियं मंतिणा (J is correcting मुणिणा into मंतिणा).