________________
१९६
(१५२) 1 पम्हुसिओ च्चिय णवरं जमेण अजं तुम भरिओ ।।'
त्ति भणमाणेण पेसिओ मोहदत्तस्स खग्ग-पहारो । तेण य बह-विह-करण3 कला-कोसलेण वंचिओ से पहरो । वंचिऊण य पेसिओ पडिपहारो । णिवडिओ
खंधराभोए खग्ग-पहरो, ताव य णीहरियं रुहिरं । तं च केरिसं दीसिउं पयत्तं । 5 अवि य ।
खग्ग-पहार-णिरंतर-संपत्तो रत्त-सोणिओप्पंको । 7 हियय-गओ विव दीसइ पियाणुराओ समुच्छलिओ ।।
(१५२) तओ तं च विणिवाइऊण वग्घदत्तो वलिओ वणदत्ता-हुत्तं । 9 तीय वि पिओ त्ति काउं अह जीविय-दायओ त्ति पडिवण्णो ।
मिटुं च ओसहं चिय कुंभंड-घयं व णारीणं ।। 11 समासत्थो सहिसत्थो, तुट्ठा सुवण्णदेवा, समासासिया वणदत्ता, भणियं च ___णेण । 'सुंदरि, अज वि तुह वेवए ऊरु-जुवलयं, थरहरायइ हियवयं । ता ण 13 अज्ज वि समस्ससहि, एहि इमम्मि पवण-पहल्लिर-कयली-दल-विज्जमाण
सिसिर-मारुए बाल-कयली-हरए पविसिउं वीसत्था होहि'त्ति भणमाणेण 15 करयल-गहिया, पवेसिया तम्मि आलिंगिया मोह-मूढ-माणसेण । जाव य
रमिउमाढत्तो ताव य उद्धाइओ दीह-महुरो सद्दो । अवि य । 17 मारेऊणं पियरं पुरओ जणणीऍ तं सि रे मूढ ।
इच्छसि सहोयरिं भइणियं पि रमिऊण एत्ताहे ।। 19 इमं च णिसामिऊण पुलइया चउरो वि दिसावहा । चिंतियं च णेण । 'अरे, ण
कोइ एत्थ दिट्ठि-गोयरं पत्तो, ता केण उण इमं भणियं किं पि असंबद्धं वयणं । 21 अहवा होति च्चिय महाणिहिम्मि घेप्पमाणे उप्पाए त्ति । पुणो वि रमिउं समाढत्तो । पुणो वि भणिओ।
1) J तु संभरिओ. 3) P कोसलेण जं वाचिओ से पवाणो ।. 4) P खग्गपहारो तवयनीहनीहरियं. 6) J पहाराणंतरं, P सोणियप्पंको ।, J पंको ।. 7) P विय for विव. 8) P वरघदत्तो चलिओ. 9) J पियो त्ति. 12) P तुह चेव एरु, J उरु. 13) J समस्ससिएहि P समाससहिएहिं, J वहल्लिर, J दिज्जमाण. 14) JP होहिइ त्ति. 15) J पवेसियालिंगिया, P पेसिया for पवेसिया. 16) P om. य after ताव. 17) P मारेऊण वि पियरं. 18) P सहोयरं. 19) P adds से before चउरो, P दिसिवहा. 20) P om. एत्थ, P असंबद्धवयणं. 21) P रमिउमाढत्तो. 22) J समाढत्ता ।, Jom. वि.