SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ २०० (१५४) । पडिवजंति, ते गयणंगण-चारिणो पुव्व-सिद्ध-विजा चेव होति । अहं च पट्ठिओ सेत्तुंजे महागिरिवरे सिद्धाणं वंदणा-णिमित्तं । तत्थ गयणयलेण 3 वच्चमाणस्स कहं पि अहो-उवओगो जाओ । दिट्ठो य मए एस पुरिसो तए घाइज्जतो । णिरूवियं च मए अवहिणा जहा को वि एस इमस्स होइ त्ति जाव 5 इह भवे चेव जणओ । तओ मए चिंतियं ‘अहो कट्ट, जेण एसो वि पुरिसो जणयमिणं मारेउं पुरओ च्चिय एस माइ-भइणीणं । 7 मोहमओ मत्त-मणो एण्हिं भइणिं पि गेच्छिहिइ ।। इमं च चिंतयंतस्स णिवाइओ तए एसो । चिंतियं च मए एक्कमकजं कयं णेण 9 जाव दुइयं पि ण कुणइ ताव संबोहेमि णं । भव्वो य एस थोवावसेस-किंचि कम्मो । जं पुण इमं से चेट्ठियं तं किं कुणउ वराओ । अवि य । 11 णित्थिण्ण-भव-समुद्दा चरिम-सरीरा य होति तित्थयरा । कम्मेण तेण अवसा गिह-धम्मे होति मूढ-मणा ।। 13 चिंतिऊण अवइण्णो संबोहिओ य तुमं मए' त्ति । भणियं च मोहदत्तेणं भगवं, कह पुण पव्वजा मए पावियव्व' त्ति । भगवया भणियं । ‘वच्च, कोसंबीए 15 दक्खिणे पासे राइणो पुरंदरदत्तस्स उजाणे सुद्ध-पक्ख-चेत्त-सत्तमीए समवसरियं धम्मणंदणं णाम आयरियं पेच्छिहिसि । तत्थ सो सयं चेय णाऊण य तुम्ह 17 वुत्तंतं पव्वावइस्सई' त्ति भणमाणो समुप्पइओ कुवलय-दल-सामलं गयणयलं विज्जाहर-मुणिवरो त्ति । तओ भो भो पुरंदरदत्त महाराय, एसो तं चेव वयणं 19 मुणिणो गेण्हिऊण चइऊण घरावासं मं अण्णिसमाणो इहागओ त्ति । इमं च ___ सयलं वुत्तंत णिसामिऊण भणियं मोहदत्तेण ‘भगवं, एवमेयं, ण एत्थ तण21 मेत्तं पि अलियं, ता देसु मे पव्वज' ति । भगवया वि णाऊण उवसंत-मोहो त्ति पव्वाविओ वग्घदत्तो त्ति ।। .॥ __1) J सिद्धवेजा. 2) P पत्थिओ, P सेतुष्भे for सेत्तुंजे, J गयणयले. 3) P adds मज्झ before वच्चमाणस्स, Jom. अहो, Jom. तए. 4) P om. वि, Pinter. इमस्स and एस. 5) Jom. तओ, J एरिसो for एसो, Jom. वि. 7) J घेत्थिहिइ P घेच्छिहेति. 8) J सो for एसो, P तेण for णेण. 10) J वगओ ।. 11) P वित्थिण्ण, P चरसरीरय. 13) Jom. च. 14) P पन्जावियव्वज्जा for पव्वजा, P om. मए, Jom. भगवया भणियं. 15) J दक्खिणेण, P पुरंदत्तस्स, P om. चेत्त. 16) P तुच्छ for तत्थ, Jom. य. 17) P वुत्तंतं निसामिऊण तस्स राइणो पव्वावइस्स त्ति, J चेय. 19) J adds एस before मं. 20) J मोहयत्तेण, J एयं इमं for एवमेयं, P तिणभेत्तं. 21) P ताव for ता.
SR No.022707
Book TitleKuvalaymala Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy