________________
(१४६)
1 त्ति भणिऊण विसज्जिओ । सो वि य कयावराहो जीविय-भय-भीरुओ पलाइओ, पत्तो पलयमाणो य पाडलिउत्तं णाम महाणयरं, जत्थच्छए सयं 3 राया जयवम्मो । तत्थ इयर - पुरिसो विय ओलग्गिउं पत्तो ।
(१४६) इओ य कोसलापुरीए तम्मि सा सुवण्णदेवा उवलद्ध5 दुस्सीलत्तण- चिंधा परिखिंसिज्जमाणी बंधु - वग्गेण णिदिज्जमाणी जणेणं रायउत्त-विरहुव्विग्गा य गब्भ- भर - विणडिया चिंतिउं पयत्ता 'कत्थ उण सो 7 रायउत्तो' त्ति । तओ कह कह वि णायं जहा मम दोसेण मंतिणा णिवाइओ त्ति । तं च णाऊण कह वि छलेण णिग्गया बाहिं घरस्स, तओ णयरस्स । 9 राईए पच्छिम-जामे पाडलिउत्तं अणुगामिओ सत्थो उवलद्धो । तत्थ गंतुं
पयत्ता । सणियं सणियं च गब्भ-भर-णीसहंगी गंतुं अचाएंती पिट्ठओ उज्झिया 11 सत्थस्स अणेय-ताल-हिंताल-तमाल-सज्जज्जुण - कुडय - कयंबंब - जंबू-सय
संकुले वणंतराले । तओ कमेण य वच्चंती मूढ - दिसा-विभाया पणट्ठ- पंथा 13 तण्हाभिभूया छुहा- खाम-वयणा गब्भ-भर-मंथरा पह- सम-किलंता सिंघ
सद्द-विद्दुया वग्घ-वाय-वेविरा पुलिंद - सद्द-भीरुया गिम्ह-तत्त-वालुया15 पउलिया उवरि-दूसह रवियर - संताविया, किं च बहुणा, दुक्ख -सय-समुद्दणिवडिया इत्थि - सहाव - कायर - हिययत्तणेण वेवमाणी, थाणुं पि चोरं 17 मण्णमाणी, रुक्खं पि गय- वरं विकप्पयंती, हरिणं पि वग्घं, ससयं पिसीहं, सिहिणं पि दीवियं, सव्वहा तणिए वि चलिए मारिय त्ति, पत्ते वि चलंते 19 गिलिय त्ति, भय- - वेविर - थणहरा विलविउं पयत्ता ।
21
१८७
'हा ताय तुज्झ दइया आसि अहं बाल-भाव- समयम्म ।
एण्हिं कीस अधण्णाऍ तं सि जाओ विगय-हो ।
हा माए जीयाओं वि वल्लहिया आसि हं तुहं दइया
1) J भाणिऊण, J om. यJ जीवियभिओ, J पलाइउं, P पलाइओ पयत्तो ।. 2) P om. य, P पाडलिपुत्तं, P जयधम्मो . 3) J पुरिस इव कस्स उवग्गिउं. 4) P इवओ, P om. य, P inter. तम्मि and कोसलापुरीए, Jom. सा, J सुअण्णदेवा ओलद्धदुसीलत्तणचिट्ठा. 6) P विणिवडिया. 7 ) P णिव्वासिउ त्ति. 8) P पुरस्स for घरस्स. 9) P पाडलिपुत्त, P सत्थो लद्धो, P तत्थं. 11 ) J सज्जज्जुणय P सज्जुज्जण, J कयंबजंबू, P जंबुय. 14) J वालुअपउत्तिआ. 15) Pom. च, P कायरा. 16) P adds चेव before वेवमाणी, J थाणुं for चोरं. 17 ) P चियप्पयंती for विकप्पयंती, P पिa for पि, P ससं for ससयं, P पिव दीवयं, P तणे वि चिलिए. 18 ) P चलेंते, P थणाहरावलंबिउं. 21 ) J अहण्णाए. 22) Pom. वि.