________________
१८६
(१४५) 1 तओ तुह पच्छा, अण्णहा वरं मम मरणं ति भणमाणी समालिंगिया वण-गय
करेण व वणलया । एत्थंतरम्मि पयत्तियं तं किं पि जं बुहयण-सय-परिणिंदियं 3 तरुणीयण-मण-मोहणं मोहणं ति । तओ तहा-सब्भाव-णेह-णिब्भराण य
परोप्पराणुराओ विय समुग्गओ पुव्व-संझाराओ, गुरुयणोवएसा विय वियलंति 5 तारया, अवरोप्पर-हिययाइं व घडंति चक्कवाय-जुवलयाई, लज्जा विव
थोयाव-सेसा रयणी, सूर-पुरिस-कय-संगमा इव रयणी-विलया कंचुइएण 7 विय बुक्कारियं जाम-संखेण । एत्थंतरम्मि रायउत्तो अवइण्णो मंदिराओ रज्जु
पओएण, जहागयं च पडिगओ त्ति । एवं च अणुदिणं तस्स तहा परिवसंतस्स 9 संपत्तो अट्ठमो मासो । तहिं च कहिं पि तहाविह-कम्म-धम्म-भवियव्वयाए
तीए उयरे गब्भो जाओ । अणुदियहोवहत्त-लक्खण-दसणेण गब्भेण य 11 पयडीभूया, जाणिया सहियणेण, पयडा कुलहरम्मि, वियाणिया बंधुयणेणं ।
एवं च कण्ण-पारंपरेण विण्णायं णंदसेट्टिणा । तेणावि संजाय-कोवेण को 13 एवं मए परिहावइ त्ति णिवेइयं कोसलस्स महारण्णो । 'देव, मह दुहिया
पउत्थवइया । सा य रक्खिजंती वि केणावि अणुदियहं उव जिज्जइ त्ति । तं 15 च देवो दिव्वाए दिट्ठीए अण्णिसउ' त्ति । राइणा भणियं वच्च, अण्णिसावेमि' ।
आणत्तो मंती । उवलद्धं च मंतिणा । दिट्ठो तोसलो रायउत्तो । णिवेइयं तेण 17 जहा ‘देव, तोसलो रायउत्तो मए उवलद्धो' त्ति । तओ गुरु-कोव
फुरफुरायमाणाहरेणं आइट्ठो राइणा मंती । वच्च, सिग्घं तोसलं मारेसु' त्ति । 19 मंती वि ‘जहाणवेसि' त्ति भणिऊण रायउत्तं घेत्तुं उवगओ मसाण-भूमिं । तत्थ य
कज्जाकज्ज-वियारणा-पुव्वयं भणिओ मंतिणा । 'कुमार, तुह कुविओ राया, 21 वज्झो आणत्तो, ता तुमं मह सामी, कह विणिवाएमि । कजं च तए । ता वच्च, जत्थ पउत्ती वि ण सुणीयइ । ण तए साहियव्वं जहा ‘अहं तोसलो'
2) P सहस्स for सय. 3) J तरुणियण. 4) P •णुरागो, J संज्ञागओ गुरुअणोवएसो. 5) P हिययइ, J वि for व, P थोवावसेसी. 6) P सु for सूर, J य for इव, J repeats रयणी, P विलयाए, J य for विय. 7) J जावसंखेण. 8) P मंदराओ, P om. च after एवं. 9) pom. च (before कहिं). 10) J तीय for तीए, P बहुय for बहुत्त, P om. य (after गब्भेण). 11) J पयडीहूआ, J अवियाणिया for वियाणिया. 12) P कन्नपरंपरेण, Jom. एवं. 13) P परिहव त्ति निवे कोइयं. 14) J पउत्थवई, P उवभुंजइ. 15) J दिव्वा (ए added on the margin) दिट्ठीए, P अण्णिसामि. 18) J फुरुफुरा०, P रायणा, Jom. मती वि. 19) J भणिय for भणिऊण, 20) J वियारिणा, P पुव्वं तं भणिओ, J भणितो. 21) J तुअं for तुम, J कहिं for कह. 22) P न सुणियइ त्ति, J adds य before तए.