________________
१८८
(१४७) 1 एण्डिं मं परितायसु विणडिजतिं अरण्णम्मि ।।
हा दइय कत्थ सि तुमं जस्स मए कारणे परिच्चत्तं । 3 सीलं कुलं कुलहरं लज्जा य जसं सहियणो य ।। ____ हा माए हा भाया हा दइया हा सहीओ हा देवा । 5 हा गिरिणइ हा विंझा हा तरुवर हा मया एस ।।
त्ति भणमाणी मुच्छिया, धस त्ति णिवडिया धरणियले । 7 एत्थंतरम्मि सूरो मय त्ति णाऊण गरुय-दुक्खत्तो ।
परिवियलियंसुवाओ अवर-समुद्द-दहं पत्तो ।। 9 थेरीइ व दिण-लच्छीय मग्ग-लग्गो रवी रइय-पाओ ।
रत्तंबर-णव-वहुं व संझं अणुवट्टइ वरो व्व ।। 11 तीय य मग्गालग्गा कसणंसुय-पाउया पिय-सहि व्व ।
तिमिरंजणंजियच्छी राई रमणि व्व संपत्ता ।। 13 (१४७) तओ एवं च विंझ-गिरि-सिहर-कुहरंतराल-तरुण-तमाल___मालाणिभे पसरिए तिमिर-महा-गइंद-वंदे एयम्मि एरिसे रयणि-समए 15 णाणाविह-तरुवर-कुसुम-रेणु-मयरंद-बिंदु-मासल-सुह-सीयलेण समासत्था
सुरहि-वण-पवणेणं सा कुलबालिया । समासत्था य ण-याणए कत्थ वच्चामि, 17 कत्थ ण वच्चामि, किं करेमि, किं वा ण करेमि, किं सुंदरं, किं वा मंगुलं,
किं कयं सुकयं होहिइ त्ति । एत्थंतरम्मि गब्भस्स णवमो मासो अइक्कतो, अट्ठ 19 य राइदिणाई । णवम-राई-पढम-जामे तम्मि य समए वट्टमाणे वियसियं
णियंबेण, वियणाइयं णाहि-मंडलेण, सूलाइयं पोट्टेणं, थंभियं ऊरु-जुयलेणं, 21 चलियं अंगेहिं, उच्छलियं हियएणं, मउलियं अच्छीहिं, सव्वहा आसण्णपसव-चिंधाई वट्टिउं पयत्ताइ । तओ तम्मि महाभीमे वणंतरे राईए असरणा
1) P निवडिज्जंती अरन्नंमि. 4) J ताया for भाया. 5) P गिरणइ, J हो विंझं, J तरुवरा P तरुयर. 7) P नय for मय, P गुरुय. 9) J थेरीअ वि, P लच्छीमग्ग, J वाओ. 10) P रन्नंवरं, P om. व. 12) P राईइ मणि. 13) J इरि for गिरि. 14) J मालाणिले. 15) P रुअर for तरुवर, Jom. रेणु, P मांसल. 16) P om. य, P णयाए. 17) P om. कत्थ ण वच्चामि, P करोमि, P om. किं वा ण करेमि. 19) J राईदिणाई, P राइंदिणा । नवमणइं दिणे नवमराईपढमे. 20) P विइणायं नाभीमंडलेणं. 21) J वलियं for चलियं, J उच्चलियं. 22) P पसवण for पसव, J व (च?) before वट्टिउं, P असरणे अचला.