________________
साड़ी
(१३७)
१७५ 1 आसासिओ पडतो गयणवहे सीय-पवणेण ।।
णिवडिओ य धस त्ति समुद्द-जले । तओ तम्मि अहिणवुक्कत्तिय-मेत्ते देहे 3 णिद्दय-चंचु-पहर-परद्धे य तं समुद्द-सलिलं कह डहिउं पयत्तं । अवि य । _जह जह लग्गइ सलिलं तह तह णिद्धूमयं डहइ अंगं । 5 दुजण-दुव्वयण-विसं सज्जण-हियए व्व संपत्तं ।।
तओ इमो तम्मि सलिले अणोरपारे डझंतो जलेणं, खजंतो जलयरेहिं, जल7 तरंग-वीई-हत्थेहिं व णोलिज्ज-माणो समुद्देणावि मित्त-वह-महापाव
कलुसिय-हियओ इव णिच्छुब्भंतो पत्तो कं पि कूलं । तत्थ य खण-मेत्तं 9 सीयल-समुद्द-पवण-पहओ ईसि समूससिओ । णिरूवियं च णेणं कह-कह
वि जाव पेच्छइ कं पि वेला-वणं । तं च केरिसं । 11 एला-लवंग-पायव-कुसुम-भरोणमिय-रुद्ध-संचार ।
कप्पूर-पूर-पसरंत-बहल-मयरंद-गंधड्ढे ।। 13 चंदण-लयाहरेसुं किंणर-विलयाओ तत्थ गायति ।
साहीण-पिययमाओं वि अणिमित्तुक्कंठ-णडियाओ ।। 15 कयली-वणेसु जत्थ य समुद्द-मिउ-पवण-हल्लिर-दलेसु ।
वीसंभ-णिमीलच्छा कणय-मया णिच्च-संणिहिया ।। 17 (१३७) तस्स य काणणस्स विणिग्गएणं बहु-पिक्क-फल-भर-विविह
सुरभि-कुसुम-मासल-मयरंद-वाहिणा पवणेण समासासिओ समुट्ठिओ समुद्द19 तडाओ परिभमिउमाढत्तो तम्मि य काणणे । तओ करयल-दलिय-चंदण
किसलय-रसेण विलित्त-मणेणं अंगं । कयाहारो य संवुत्तो पिक्क-सुरहि-सुलह21 साउ-फलेहिं । दिट्ठो य णेण परिभममाणेणं काणणस्स मज्झ-से महंतो वड___ पारोहो । तत्थ गओ जाव पेच्छइ मरगय-मणि-कोट्टिमयलं णाणाविह-कुसुम
1) P गयणयले सीय, J सीयल. 2) P om. तओ, P अहिणवकत्तिय. 3) P निद्दयं, P परद्धेयं, P सलिलं अह दहिउं. 4) P दहइ, P हिययं व । 6) P अणोरपारो. 7) P पुणो लिज्ज for व णोलिज्ज०, P समुद्दोणाविवित्तवह. 8) J कलुसिओ इव, P निब्भच्छंतो. 9) P ईसी. 14) P सीहीण, J अणुस्सुत्तुकंठ, P अणमित्तुकण्ण. 15) P कणेसु for वणेसु. 16) J कणयमाया. 17) P बहुरपिक्कफलहर. 18) P सुरहि, P मासमयरंददाहिणपवणेण, P समुद्दिओ. 19) P करयलयदलिय. 20) P विलित्तमाणेणं, J कयाभारो. 21) P प्फलेहिं ।, JP वणेण for य णेण, P परिब्भम०, J वडयारोहो. 22) P कोट्टिमयले.