________________
१७४
(१३६) 1 महामंति, तेहिं पुरिसेहिं सो गहिओ । तओ पुणो वि भक्ख-भोज-खज
सएहिं संवड्डियं तस्स मासं जाव छम्मासे । पुणो पुणो उक्कत्तिय मंसं रुहिरं च 3 गालियं । वेयणत्तो पुणो वि विलित्तो ओसह-दव्वेहिं । पुणो वि सत्थो जाओ
त्ति । एवं च छम्मासे छम्मासे उक्कत्तिय-मास-खंडो वियलिय-रुहिरो अट्ठि5 सेसो महादुक्ख-समुद्द-मज्झ-गओ बारस संवच्छराइं वसिओ।
___ (१३६) अह अण्णम्मि दियहे उक्कत्तिय-देहेण चिंतियं अणेण लोहदेवेण । 7 ‘असरणो एस अहं णत्थि मे मोक्खो । ता सुंदर होइ, जइ मह मरणेण वि
इमस्स दुक्खस्स होज्ज वीसामो' त्ति । चिंतयंतेण पुलइयं णेण गयणयलं जाव 9 दिट्ठो रुहिर-मास-गंधायड्डिओ उवरि भममाणो भारंड-महापक्खी । तं च दट्टण
आउलमाउले परियणे णिक्खंतो बाहिं आयास-तले दिट्ठो य तक्खणुक्कत्तिय11 वहंत-रुहिर-णिवहो भारंड-महापक्खिणा, झड त्ति णिवडिऊण गहिओ । हा
हा-रव-सद्द-गब्भिणस्स परियणस्स समुद्धाइओ पुरओ च्चिय गयणंगण-हुत्तं । 13 तओ णिसियासि-सामलेणं गयण-मग्गेणं पहाइओ पुव्वुत्तर-दिसा-विभायं ।
तत्थ किं काउमारद्धो । अवि य । 15 पियइ खणं रुहिरोहं लुपइ मासं पुणो खणं पक्खी ।
भंजइ अट्ठिय-णिवहं खणं खणं घट्टए मम्मं ।। 17 एवं च विलुप्पमाणो जाव गओ समुद्दुच्छंगे ताव दिट्ठो अण्णेण भारंड__ पक्खिणा । तं च दद्दूण समुद्धाइओ तस्स हुत्तं । सो य पलाइउं पयत्तो । 19 पलायमाणो य पत्तो पच्छा पहाइएणं महापक्खिणा । तओ संपलग्गं जुद्धं । __णिदुर-चंचु-पहर-खर-णहर-मुह-वियारणेहिँ य जुज्झमाणाणं चुक्को चंचु21 पुडाओ । तओ णिवडिउं पयत्तो ।
गिट्ठर-चंचु-पहारावडंत-संजाय-जीय-संदेहो ।
1) P om. तओ, P भोजएहिं. 2) P मंसं, Jom. one पुणो, J मासं. 3) J om. पुणो, P दव्वेणं ।, P om. त्ति. 4) Jom. च, J मांसं खतो. 5) P वसिउं ।. 6) P अहो अन्नंमि, Jणेण for अणेण. 7) P एत्थ for एस, J मो for मे, P repeats सुंदर. 8) P चिंतियतेण. 9) P उवरि कमनाणो भारुंड. 10) J आयासअले । P तले य ।, P तक्खणकत्तिय. 11) P भारुड, J inter. महा and भारंड, J झस P ज्झड. 12) P गयणांगण. 13) P om. पहाइओ, P दिसाभायं. 16) P खणं घोट्टए रुहिर ।।. 17) J विलुपमाणो, P समुद्दुच्छंगो ताव दिट्ठो समुद्दुच्छंगे ताव दिट्ठो अनेन भारुंड. 18) P सपुट्ठाई तस्स. 19) P संलग्गं. 20) P प्पहार, P कुहर for मुह. 21) P निवडियं. 22) P प्पहारा०, J धुयधरिय for संजाय.