________________
(१३५)
१७३ 1 तंतु-संजमिजंतओ, कहिंचि धवल-संखउलावली-विलुलिजंतओ, कहिंचि
घण-विद्दुम-दुम-वण-विमुझंतओ, कहिंचि विसहर-विस-हुयास3 संताविजंतओ, कहिंचि महाकमढ-तिक्ख-णक्खावली-संलिहिज्जंतओ।
(१३५) एवं च महाभीमे जलणिहिम्मि असरणो अबलो अमाणो उज्झिय5 जीवियव्वो जहा भविस्स-दिण्ण-हियओ सत्तहिं राइदिएहिं तारद्दीवं णाम दीवं
तत्थ लगो । आसत्थो सीयलेण समुद्द-वेला-पवणेणं । समुट्ठिओ जाव दिसं 7 पलोएइ ताव य गहिओ कसिण-च्छवीहिं रत्त-पिंगल-लोयणेहिं बद्धद्ध-जूडएहिं
जम-दूय-संणिहेहिं पुरिसेहिं । इमेण भणियं ‘किं ममं गेण्हह' । तेहिं भणियं । 9 'धीरो होहि. अम्हाणं एस णिओओ । जं को वि एरिसो गेहं णेऊण मज्जिय
जिमिओ कीरइ' त्ति । एवं भणमाणेहिं णीओ णियय-घरं, अब्भंगिओ मज्जिओ 11 जिमिओ जहिच्छं । उवविठ्ठो आसणे समासत्थो । तओ चिंतियं च णेण । ___ 'अहो अकारण-वच्छलो लोओ एत्थ दीवे । किं वा अहं सभग्गो' त्ति चिंतयंतो
13 च्चिय सहसा उद्घाविएहिं बद्धो । पच्छा बहु-पुरिसेहिं बंधिऊण य मासलेसु ___पएसेसु छिंदिउं समाढत्तो । मासं च चडचडस्स वड्डए । छिण्णं मासं, पडिच्छियं 15 रुहिरं । वियणा-उरो य एसो चलचल्ल-पेल्लणयं कुणमाणो विलित्तो केण वि
ओसह-दव्व-जोएणं, उवसंता वेयणा, रूढं अंग ति । एत्थंतरम्मि पुच्छिय 17 वासवेण महामंतिणा भगवं धम्मणंदणो । 'भगवं, अह तेण महामासेण रुहिरेण
य किं कुणंति ते पुरिस' त्ति । भणियं च भगवया धम्मणंदणेणं । ‘अत्थि 19 समुद्दोयर-चारी अग्गियओ णाम महाविडो ऊरुगो ऊरुग-संठाणो वेलाउलेसु ___ पाविज्जइ त्ति । तस्स परिक्खा मधुसित्थयं गंधरोहयं च मत्थए कीरइ । तओ
21 तं पगलइ । तं च गेण्हिऊण ते पुरिसा महारुहिरेण महामंसेण विसेण य चारेंति । ___ तओ एक्को सो महाविडो सुव्वं सहस्संसेण पाविऊण हेमं कुणइ त्ति । तेण भो
1) P तंत. 3) P सलिहिजंतओ. 5) P जीवियव्वओ भविस्स, P रायदिएहिं. 6) P वेलाए वणेण. 7) P om. य, J कसण, J वट्टद्ध (?) P बद्ध for बभ्रुद्ध (emended). 8) P सन्निमेहिं. 9) P कोइ for को वि, P मजिओ for मज्जिय. 10) P अभिंगिय जिमिउं. 11) P उविविट्ठो आसणो, Jom. च. 12) J सरुग्गो. 13) P बाहु for बहु, P बंधेऊण मांसलेसु. 14) P समाढत्ता, P om. च, J चदुए P वड्डए, P मंसं पडिच्छयं. 15) P om. य, P चलु चल्लुवेल्लणं कुणमाणो. 17) P वासवमहा०, Jom. भगवं before अह, P मंसेण. 18) P om. ते. 19) P विडो जरुगोजरसंठाणो. 20) P तत्थ for तस्स, P गंधरोह, P om. तओ. 21) P चारंति. 22) J सोम for सो, P सुंच for सुव्वं, P कुणंति ।.