________________
१७२
(१३४) । णिवडंत-रयण-णिवह मुत्ताहल-धवल-सोहिओऊलं ।
धुव्वंत-धया-धवलं कीला-सेलस्स खंडं व ।।। 3 तं च तारिस णिद्दय-असुर-कर-णोल्लियं णिवडियं । आवडियं वित्थिण्णे
महा-समुदुच्छंगे तं जाणवत्तं । अवि य । 5 तह तं वेयावडियं समुद्द-मज्झम्मि जाण-वरवत्तं ।
णिवडतं चिय दिट्ठ पुणो ण णायं कहिं पि गयं ।। 7 पेच्छ मणि-णिम्मल-गुणंतम्मि समुद्दम्मि कत्थ वि विलीणं ।
अहव गुण-भूसियाण वि संबंधो णत्थि जलहिम्मि ।। 9 तओ पलीणं भंडं, मया णिज्जामया, विणट्ठो परियणो, चुण्णियं जाणवत्तं ।
एत्थंतरे एस कह-कह वि णासग्ग-पत्त-जीविओ जल-तरंग-वीईए किर भंडवई 11 समुद्देण विवज्जइ त्ति । तेण कह-कह वि तरल-जल-पेलण-घोल-णिव्वोलिज्जंतो ___ वि एक्कम्मि मुसुमूरिय-जाणवत्त-फलहयम्मि विलग्गो । गहियं च णेण तं 13 फलहयं । कह ।
कोमल-दइयालिंगण-फंस-सुहासाय-जाय-सोक्खाहिं । 15 बाहाहिँ तेण फलयं अवगूढं दइय-देहं व ।।। ___ तं च अवगूहिऊण समासत्थो । चिंतियं च णेण । ‘अहो, 17 जं जं करेंति पावं पुरिसा पुरिसाण मोह-मूढ-मणा ।
तं तं सहस्स-गुणियं ताणं देव्वो पणामेइ ।। 19 अण्णहा कत्थ समुद्दे विणिवाइओ भद्दसेट्ठी, कत्थ व समुद्धाइओ रक्खस-रूवी ___ कयंतो । ता संपयं ण-याणामि किं पावियव्वं' ति चिंतयंतो जल-तरल21 तरंगावली-हेला-हिंदोलय-मालारूढो फलहए हीरिउं पयत्तो । ता कहिंचि
मच्छ-पुच्छ-च्छडा छोडिओ, कहिंचि पक्क-णक्क-संकिओ, कहिंचि तणुय___1) P सोहिउं ऊलं । 2) धूयंत, J खण्डव्व, P च for व. 3) J णिद्दअं सुरकर, P करु for कर. 4) Jinter. तं & तह. 6) P कहिं चि. 9) P रुंड for भंड. 10) P वीचीए, P भंडव्व तीए स समुद्देण. 11) P पेच्छणुबालनिब्वोलि. 14) J सुहापाप, P जाई for जाय. 15) J दलयं for फलयं, P अवरूढं, P inter. देह and दइयं. 16) J अवऊहिऊण, P समासत्थेण. 17) P करंति. 18) P देवो पणासेई. 19) Jom. व. 20) P संपयं न याणिमो पा० किं. 21) P तरंगावलिज्जंतओ कहिंचि घणविद्दम etc.(portion from below) संताविजंतओ कहिवली हेलाहिंदोलयमालारूढ फलहओ. 22) JP च्छडाच्छोडिओ, P कहिं पक्कणक्क.