________________
१७६
(१३८) 1 णियर-रेहिरं सरय-समए विय बहुल-पओसे णहंगणं । तं च पेच्छिऊण चिंतियं
अणेणं । 'अहो, एवं किर सुव्वइ सत्थेसु जहा देवा सग्गे णिवसंति, ता ण ते 3 सुंदरासुंदर-विसेस-जाणया । अण्णहा इमं पएसं तेलोक्क-सुंदरं परिच्चइउं ण सग्गे
णिवसंति' । चिंतयंतो उवविट्ठो तम्मि वड-पायव-तले त्ति । तत्थ णिसण्णेण 5 य देव-णाम-कित्तणालद्ध-सण्णा-विण्णाणेणं चिंतियमणेणं लोहदेवेणं । ‘अहो,
अस्थि को वि धम्मो जेण देवा देव-लोएसु परिवसंति दिव्व-संभोग त्ति । अस्थि 7 य किं पि पावं जेण णरए णेरइया अम्ह दुक्खाओ वि अहियं दुक्ख-मुव्वहति ।
ता किं पुण मए जीवमाणेण पुण्णं वा पावं वा कयं जेण इमं दुक्खं पत्तो' त्ति 9 चिंतयंतस्स हियए लग्गो सहस त्ति तिक्ख-सर-सल्लं पिव भद्दसेट्ठी । तओ चिंतिउं
पयत्तो । 'अहो, 11 अम्हारिसाणं किं जीविएण पिय-मित्त-णिहण-तुट्ठाण ।
जेण कयग्घेण मए भद्दो णिहणं समुवणीओ ।। 13 ता धिरत्थु मम जीविएणं । ता संपयं किं पि तारिसं करेमि, जेण पिय-मित्त___ वह-कलुसियं अत्ताणयं तित्थत्थाणम्मि वावाएमि, जेण सव्वं सुज्झइत्ति 15 चिंतयतो णिवण्णो । तओ सुरहि-कुसुम-मयरंद-बहल-परिमलुग्गार-वाहिणा
समासासिजतो सिसिर-जलहि-जल-तरंग-रंगावली-विक्खिप्पमाण-जल17 लव-जडेणं दक्खिणाणिलेणं तहिं चेय पसुत्तो वड-पायव-तलम्मि । खण
मेत्तस्स य विबुद्धो ईसि विभासिजंत-खर-महुर-सुहुमेणं सरेणं । दिण्णं च 19 णेण सविसेस कण्णं ।
(१३८) आयण्णिऊण य चिंतियं णेण । 'अरे, कयरीए उण भासाए एयं 21 उल्लवियइ केणावि किं पि । हूं, अरे सक्कयं ताव ण होइ । जेण तं अणेय-पय___समास-णिवाओवसग्ग-विभत्ति-लिंग-परियप्पणा-कुवियप्प-सय-दुग्गमं
1) P नियरेहिर, P विआ for विय. 2) J णेण for अणेणं, P किर after जहा, P निवसति, Pinter. ते and ण. 3) P विस for विसेस, JP परिच्चइऊण. 4) J णिसुण्णेण. 5) P चिंतयमप्पेण. 6) P धमो for धम्मो, P सभोगो. 7) P नारइया । अहं दुक्खाओ. 8) P संपतो for पत्तो. 9) P सहस्स for सहस. 10) P चिंतियं for चिंतिउं. 13) P om. पि. 14) P om. अत्ताणयं, P अत्थत्थाणंमि, P om. त्ति. 15) P ताओ for तओ, P कुसुमयरंद. 16) P om. जलहि, P तरंगारंगा. 17) P तरेणं for जडेणं. 18) P om. य, P विभाविजंतखरमुहुर, P adds ताणयंति before दिन्नं च, Jom. णेण. 20) P om. य, P तेण for णेण, J कयलीए, P अणु for उण. 21) P उल्लवीय त्ति केण वि, P हुं, P तम अ. 22) P समासनिवाओवसयविभक्ति.