________________
१६९
(१३३) 1 तेहिं भणियं कत्थ कत्थ सो य णिवडिओ' । तेण भणियं । ‘इहं णिवडिओ,
मयरेण य सो गिलिओ । ता मए वि किं जीयमाणेणं । अहं पि एत्थ णिवडामि' 3 त्ति भणमाणो उद्धाइओ समुद्दाभिमुहं महाधुत्तो । गहिओ य महल्लएहिं परियणेण __ य । तेहिं भणियं । ‘एक्कं एस विणट्ठो, पुणो तुम पि विणस्सिहिसि, इमं तं जं 5 पज्जलिए तण-भारयं पक्खित्तं । ता सव्वहा ण कायव्वमेयं । अवि य । ____मा रूसह पुरिसाणं इमो णओ एस दुण्णओ व्व कओ । 7 अवि जस्स कम्म-णिवहे पढम चिय देव्व-णिम्मविए ।।' ___ एवं च भणमाणेहिं संठाविओ इमो । गंतु पयत्तं तं जाणवत्तं । सो उण भद्दसेट्ठी 9 इमिणा पाव-हियएणं णिद्दयं णोल्लिओ णिवडिओ अहोमुहो जलरासिम्मि । तओ
झत्ति णिम्मग्गो, खणेण य उम्मग्गो । तओ जल-तरल-तरंग-वीइ-कल्लोल11 माला-हिंदोलयारूढो हीरिउं पयत्तो । तओ कहिंचि जल-तरंग-पव्वालिओ,
कहिंचि वीई-हेलुल्लालिओ, कहिंचि तुंग-तरंगोयर-वग्गिरो महा-मयरेण 13 आसाइओ। तओ वियड-दाढा-करालं महा-मयर-वयण-कुहरंतरालं पविसंतो
च्चिय असणं पत्तो । दुजण-जण-हत्थ-गओ विय णिक्खेवो कडयडाविओ 15 णेणं । तओ अकाम-णिज्जराए जलणिहिम्मि महा-मयर-वयण-कुहर-दाढा___ मुसुमूरणेण वेइयं बहुयं वेयणिज्जं । तेण मओ संतो कत्थ गंतूण उववण्णो । 17 (१३३) अत्थि रयणप्पभाए पुढवीए पढमे जोयण-सहस्से तत्थ वंतराणं
भवणाइ, तेसु अप्पिड्डिओ रक्खसो समुप्पण्णो । पउत्तं च णेण विभंग-णाणं । 19 'अहो, केण उण तवेण वा दाणेण वा सीलेण वा इमा एरिसा देव-रिद्धी मए ___ पाविय' त्ति । जाव दिलृ णेण अत्ताणं मयरेण गिलियं । दिटुं च जाणवत्तं । 21 जाणियं च णेण । 'अरे, इमेणं अहं पक्खित्तो एत्थ लोह-मूढ-माणसेणं' ति । ___ तओ चिंतिऊण पयत्तो । 'अहो पेच्छ पेच्छ, इमस्स दुरायारस्स साहसं । ण
___1) P om. य सो. 2) P जीवमाणेणं. 3) P उत्थाइओ समुद्धाभिमुहो. 4) P पि स for एस, P पुणो वि तुमं, J पि विणिस्सिहिइ P पि से विणिस्सिहसि, P om. जं. 5) P तणहारं पक्खित्तं. 7) P अवि जमकम्मनिहणे. 8) Jom. च, P संह्रविओ इमं च गंतुं, P सोऊण. 9) P निडिओ अहो जलरासिं. 10) P जत्ति for झत्ति, J णिमुग्गो, J उमुग्गो, P inter. तरंग and तरल, J वीई. 11) P जलतरलतरंग. 12) P कहिं तुंग, P om. मयर. 14) P जलहत्थ. 16) P विइयं, J बहुवेयणिजं. 17) J ०प्पहाए, P पढमो, 18) P भवणे, J विहंग णाणं. 19) P om. उण, P om. वा after तवेण. 21) P brings एत्थ after इमेणं. 22) J य पत्तो for पयत्तो.