________________
१७०
(१३३)
1 गणिओ णिद्धोति । ण मण्णिओ उवयारि त्ति । ण जाणिओ सज्जणो ति । ण चिंतियं सुकयं ति । ण इच्छिओ पिय-मित्तो त्ति । ण-विओ अणुवगय3 वच्छलो त्ति । सव्वहा
जो घडइ दुज्जणो सज्जणेण कह-कह वि जइ तुलग्गेण । 5 सो तक्खणं विरज्जइ तावेण हलिद्दि - रागो व्व ॥'
इमं च चिंतयंतस्स उद्धाइओ तस्स कोवाणलो | चिंतियं च णेण । 'अरे इमिणा 7 चिंतियं जहा एयं विणिवाइऊण एक्को चेय एयं अत्थं गेण्हामि । ता कहं गेह दुरायारो । तहा करेमि जहा ण इमस्स, अण्णस्स हवइ' त्ति चिंतिऊण समागओ 9 समुद्दं । तत्थ किं काउमाढत्तो । अवि य ।
I
सहस च्चिय खर-फरुसो उद्धावइ मारुओ धमधमेंतो । उच्छलिओ य जलणिही णच्चइ व तरंग - हत्थेहिं ||
11
I
काल
तओ किं जायं । समोत्थरिया मेहा । उल्लसंति कल्लोला । धमधर्मेति पवणा । 13 उच्छलंति मच्छा । उम्मुग्गवंति कच्छभा । मज्जंति मयरा । अंदोलइ जाणवत्तं । भग्गं कूवा-खंभयं । णिवडंति पत्थरा । उत्थरंति उप्पाया । दीसए विज्जू । 15 णिवडंति उक्काओ । गज्जए भीमं । फुट्ट अंबरं । जलइ जलही । सव्वहा पलय- भीसणं समुद्धाइयं महाणत्थं । तओ विसो सत्थवाहो, विमणो 17 परियणो, असरणो जणो, मूढो णिज्जामय - सत्थो त्ति । तओ को विणारायणस्स थयं पढइ । को वि चंडियाए पसुं भणइ । को वि हरस्स जत्तं उवाइएइ । को 19 वि बंभणाणं भोयणं, को वि माईणं, को वि रविणो, को विविणायगस्स, को वि खंदस्स, को वि जक्खस्स, को वि रेमंतस्स, कोवि अण्णाणं बुद्धस्स, 21 च बहुविहं बहुविहे उवाइय - सहस्से भणइ । सत्थवाहो उण अदण्णो अद्दपड-पाउरणो धूय-कडच्छ्य- हत्थो विण्णवेडं पयत्तो 'भो भो, देवो वा दाणवो वा
1) P अवयारो for उवयारि. 2) P पियमत्तो, P अणवगय. 4) P घडइ सज्जणो दुज्जणंमि, P जह for जइ. 5) J विरइज्जइ, J हलिंदिराओ, P हलिद्द. 6) P उट्ठाइओ, J कोआणलो. 8) P जहा इमस्स, J इमस्स ण अण्णस्स. 11) P उच्छिलिओ. 12 ) P वि after तओ, P समोत्थया. 13) P उम्मग्गति, J कच्छवा. 14) P भग्गइ कूया. 15) P पुट्टइ य अंबरं । दलइ जलनिही. 16) P महाअणत्थं. 17) J णारायणट्ठस्सयं P नारायणसत्थयं. 18) J हणइ for भणइ, P उवाएइ. 19) Jom. को वि before विणायगस्स, P विणागयस्स. 20) P रेवंतस्स. 21 ) P भण्णइ, J om. अदण्णो, P अद्ध for अद्द. 22) P विन्नविउं.