________________
१६८
(१३२)
1
I
I
1 उच्छलंतयं, कहिंचि वर - करि-मयर-थोर-करायड्ढियं, कहिंचि तणु-तंतुगुणाबज्झतयं, कहिंचि महा-विसहर - पास - संदाणिज्जंतयं गंतुं पयत्तं । केण वि 3 कालंतरेण तम्मि रयण - दीवे लग्गं । उत्तिण्णा वणिया । गहियं दंसणीयं । दिट्ठो राया । कओ पसाओ । वट्टियं सुकं । परियलियं भंडं । दिण्णा हत्थ-सण्णा । 5 विक्किणीयं तं । गहियं पडिभंडं । दिण्णं दाणं । पडिणियत्ता णियय-कूल - हुत्तं । पूरिओ सेयवडो । लग्गो हियइच्छिओ पवणो । आगया जाव समुद्द-मज्झ7 सं । तओ चिंतियं णेण लोह - मूढ - माणसेण लोहदेवेण । 'अहो, पत्तो जहिच्छिओ लाहो, भरियं णाणा - विह- रयणाणं जाणवत्तं, ता तडं पत्तस्स एस 9 मज्झ भागी होहिइ त्ति । ता ण सुंदरं इमं ' ति चिंतयंतस्स राईए बुद्धी समुप्पण्णा । ‘दै, एयं एत्थ पत्त-कालं मए कायव्वं' ति संठावियं हियएणं । समुट्ठिओ लोहदेवो 11 । भणियं च णेण 'वयंस, पावक्खालयं पविसामो, जेण विगणेमो आयव्वयं
केत्तियं' ति । तं च सोऊण समुट्ठिओ भद्दसेट्ठी, उवविट्ठो णिज्जूहए । तत्थ इमिणा 13 पावेणं लोह-मूढ-माणसेणं अवलंबिऊण णिक्करुणत्तणं, अवमण्णिऊण
दक्खिण्णं, पडिवज्जिऊण कयवग्घत्तणं, अणायरिऊण कयण्णुत्तणं, अवियारिऊण 15 कज्जाकज्जं, परिच्चइऊण धम्माधम्मं णिद्दयं पोलिओ णेण भसेट्ठी । तावय वोलीणं जाणवत्तं ।
1
17 (१३२) खणेण य ति - जोयण - मेत्तं वोलीणं । तओ धाहावियं णेण । अवि धाह धाह धावह धावह एसो इहं ममं मित्तो ।
19 पडिओ समुद्द - मज्झे दुत्तारे मयर - परम्मि ।।
हा हा एसो एसो गिलिओ च्चिय भीसणेण मयरेणं । 21 हा कत्थ जामि रे रे कहिं गओ चेय सो मयरो ||
एवं अलियमलियं पलवमाणस्स उद्धाइओ णिज्जामय - लोओ परियणो य ।
1) P om. करि, P करायट्टियं. 2) P गुणावत्त ज्झत्तयं, J वास for पास. 3) J द्दीवे. 4) P सुंकुं. 5) P विक्कीयं तं गहियं । गहियं तं भंड 1. 6) P पुरिओ. 7) J चिंतियं च, P लोहमूढेणं for लोहदेवेण, P पत्तो हियइच्छिओ लाभो भरियं. 8) Pom. णाणाविह. 9) J भविसति for होहिइ. 10) Jom. मए, P संट्ठावियं. 11 ) J पविसिमो. 12) J वि गणिमो, P विगणोमो आयवयं केत्तियं अज्जियं ति, Jom. समुट्ठिओ. 13) J एत्थ for तत्थ, P निरुक्करुणत्तणं. 14 ) P कयग्घणत्तं. 15) J कअणुअत्तणं P कयण्णुत्तरं, P धम्मं for धम्माधम्मं. 17 ) P तिजोयतिजोयण, J धाहाविओ य णेण, P अवि य after णेण. 18) Jom. one धावह, P धाह पावह पावह, J महं for ममं . 20) P आ for हा (कत्थ). 21 ) P जासि for जामि, J कहं for कहिं. 22 ) P उद्धा य for उद्धाइओ, Pom. परियणो य, Pom. य.