________________
(१३१)
1 । तेण भणिमो ण वच्चिमो समुद्द' ति । लोहदेवेण भणियं । “जइ घडियं विहडिज्जइ घडियं घडियं पुणो वि विहडे । 3 ता घडण -विहडणाहिं होहिइ विहडफडो देव्वो ।
१६७
तेण वयंस, पुणो वि करियव्वो आयरो, गंतव्वं ते दीवं' ति । तेण भणियं । 5 ‘जइ एवं ता एक्वं भणिमो, तुमं एत्थ जाणवत्ते भंडवई, अहं पुण मंदभागो त्ति काऊ ण भवामि त्ति । इमेण य ' एवं ' ति पडिवणं ।
7 (१३१) तओ रयणदीव -कय- माणसेहिं सज्जियाइं जाणवत्ताइं । किं च करिउं समाढत्तं । घेप्पंति भंडाई, उवयरिज्जंति णिज्जामया, गणिज्जए दियहं, १ ठावियं लग्गं, णिविज्जंति णिमित्ताई, कीरंति अवसुईओ, सुमरिज्जंति इट्ठदेवए, भुंजाविज्जंति बंभणे, पूइज्जंति विसिट्ठयणे, अच्चिज्जंति देवए, सज्जिज्जंति 11 सेयवडे, उब्भिज्जंति कूवा - खंभए, संगहिज्जंति सयणे, वद्धिज्जंति कट्ठ - संचए, भरिज्जंति जल5- भायणेति । एवं कुणमाणाणं समागओ सो दियो । तम्म 13 य दियहे कय - मज्जणा सुमण - विलेवण - वत्थालंकारिया दुवे वि जणा सपरियणा जाणवत्तं समाख्ढा । चालियं च जाणवत्तं । तओ पहयाई तूराई, 15 पवादियाइ संखाई, पगीयाई मंगलाई, पढंति बंभण - कुलाई आसीसा, सुमुहो
1
गुरुयणो, दीण-विमणो दइयायणो, हरिस - विसण्णो मित्तयणो, मणोरह - सुमुहो 17 सज्जण-जणो त्ति । तओ एवं च मंगल - थुइ सय-जय-जया - सद्द -गद्दब्भ
पूरंत-दिसिवहं पयट्टं जाणवत्तं । तओ पूरिओ सेयवडो, उक्खित्ताइं लंबणाई, 19 चालियाइं आवेल्लयाई, णिवियं कण्णहारेणं, लग्गं जाणवत्तं वत्तणीए, पवाइओ
हियइच्छिओ पवणो । तओ जल - तरल - तरंग - रंगत- कल्लोल-माला-हेला 21 -हिंदोलय-परंपराख्ढं गंतुं पयत्तं जाणवत्तं । कहं । कहिंचि मच्छपुच्छच्छडाहउच्छलंत-जल-वीई - हिंदोलियं, कहिंचि कुम्म-पट्टि - संठि
1) Pom. ण वच्चिमो, P समुद्दंमि । लोभदेवेण. 3) P होहीति हडप्फडो दिव्वो ।. 4) P करेयव्वो आयारो, J adds तं after गंतव्वं. 7) P च कीरिउं. 8) P दियहो. 9) J om. ठावियं लग्गं, P विलिग्गाई for णिमित्ताई. 11 ) P सीयवडे उब्भिज्जं वि कूवायंभए. 12) P जलसंचए, J एवं च कुण, P कुणमाणेणं, Pom. सो, P दियउहो, P om. य. 14 ) J चलियं, P पवाइयाइ. 15) P समुहो. 16) Pom. दीणविमणो दइयायणो, P मियत्तयणो दीणविमणो महिलायणो मणोरहसमुहो. 17 ) P जयजय, J गब्भ P गंदब्भ. 18 ) Pom. जाणवत्तं, P सियवडो. 19) P आवल्लयाई, J कण्डभारेण, P पवाओ. 20) P रंगता. 21) P हिंदोलिय. 22 ) J पुंच्छ, P हयुच्छलंत जलहिंदोलई, P संट्ठि ०.