SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १६४ (१२९) 1 विढत्तं महंत अत्थ-संचयं । तं च घेत्तूण सदेस-हत्तं गंतुमणो सो सत्थवाह__पुत्तो त्ति । तत्थ य सोप्पारए पुरवरे इमो समायारो देसिय-वाणिय-मेलीए । 3 ‘जो कोइ देसंतरागओ वत्थव्वो वा जम्मि दिसा-देसे वा गओ जं वा भंडं गहियं जं वा आणियं जं वा विढत्तं तत्थ तं देसिय-वणिएहिं गंतूणं सव्वं 5 साहेयव्वं, गंध-तंबोल-मलं च घेत्तव्वं, तओ गंतव्वं' ति । एसो पारंपर___पुराण-पुरिसत्थिओ त्ति । पुणो जइया गंतुमणो तइया सो तेणेय भद्दसेट्ठिणा 7 सह तत्थ देसिय-मेलीए गओ त्ति । देसिय-वाणिय-मेलिए गंतूण उवविठ्ठो । दिण्णं च गंध-मल्लं तंबोलाइयं । 9 (१२९) तओ पयत्तो परोप्परं समुल्लावो देसिय-वणियाणं । भणियं च णेहिं । ___भो भो वणिया, कत्थ दीवे देसे वा को गओ, केण वा किं भंडं आणियं, 11 किं वा विढत्तं, किं वा पच्चाणियं' ति । तओ एक्केण भणियं । 'अहं गओ कोसलं तुरंगमे घेत्तूणं । कोसल-रण्णा मह दिण्णाई महंताई भाइल-तुरंगेहिं समं 13 गय-पोययाइं । तओ तुम्ह पभावेणं समागओ लद्ध-लाहो' त्ति । अण्णेण __ भणियं । 'अहं गओ उत्तरावहं पूय-फलाइयं भंडं घेत्तूण । तत्थ लद्ध-लाभो 15 तुरंगमे घेत्तूण आगओ' त्ति । अण्णेण भणियं । अहं मुत्ताहले घेत्तूण पुव्व देसं गओ, तओ चमरे आणिओ' त्ति । अण्णेण भणियं । 'अहं बारवई गओ, 17 तत्थ संखयं समाणियं' ति । अण्णेण भणियं । 'अहं बब्बरउलं गओ, तत्थ चेलियं घेत्तूणं, गय-दंताई मोत्तियाइं च घेत्तुं समागओ' त्ति । अण्णेण भणियं । 19 ‘अहं सुवण्णदीवं गओ पलास-कुसुमाइं घेत्तूणं, तत्थ सुवण्णं घेत्तूण समागओ' त्ति । अण्णेण भणियं । 'अहं चीण-महाचीणेसु गओ महिस-गवले घेत्तूण, 21 तत्थ गंगावडिओ णेत्त-पट्टाइयं घेत्तूण लद्ध-लाभो णियत्तो' त्ति । अण्णेण भणियं । ‘अहं गओ महिला-रज्जं पुरिसे घेत्तूण, तत्थ सुवण्ण-समतुलं दाऊण 1) P घेत्तूण देसहुत्तं. 2) J उत्तो, P om. त्ति. 3) P कोइ देसिओ देसं०, P om. वा, J जम्मि दिसा देसा वागओ P जंमि वा जंमि दिसादेसे वा जं गओ. 4) P inter. साहेयव्वं & सव्वं. 5) P तंबोलं, P घेत्तूणं तओ, J ततो for तओ, J एसा for एसो, P पुरिसत्थ इत्ति. 6) P तेण य भसेट्ठिणा. 7) P देसिमेलीए, J देसियमेलए गंतूण, P उवविठ्ठो त्ति, Jom. च. 9) Pom. भणियं. 10) P भो भो देसियवणिया, P inter. भंड & किं. 12) P तुरंगे घेत्तूणं, P om. मह, Jom. महंताई, J भाइलतुरंगमेहिं, P समं मयपोत्तयाई. 13) P तुम्हा. 14) P पूयफलाई, P भंडे, J घेत्तूं. 15) P समागओ for आगओ, P महं मुत्ताफले. 16) J तत्थ for तओ, J आणिय त्ति, P बारवइं. 17) P inter. बब्बरऊलं & अहं, P तत्थ before गयदंताई. 18) P गयदंता मोत्तिः, P घेत्तूण for घेत्तुं. 21) P तत्थ संगावडिओ णेत्तपट्टाई. 22) P inter. गओ and अहं, P पुरिसं, P सुवन्नसमतलं, J समतुल्लं दाऊणागओ.
SR No.022707
Book TitleKuvalaymala Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy