________________
(१२८)
१६३ 1 वावीओ, पालेसु सत्तायारे, पयत्तेसु आरोग्ग-सालाओ, उद्धरेसु दीण-विहले
त्ति । ता पुत्त, अलं देसंतर-गएहिं । भणियं च लोहदेवेणं । ‘ताय, जं एत्थ 3 चिट्ठइ तं साहीणं चिय, अण्णं अपुव्वं अत्थं आहरामि बाहु-बलेणं' ति । तओ
तेण चिंतियं सत्थवाहेणं । ‘सुंदरो चेय एस उच्छाहो । कायव्वमिणं, जुत्तमिणं, 5 सरिसमिणं, धम्मो चेय अम्हाणं, जं अउव्वं अत्थागमणं कीरइ त्ति । ता ण
कायव्वो मए इच्छा-भंगो, ता दे वच्चउ' त्ति चिंतिउं तेण भणिओ । 'पुत्त, 7 जइ ण-ट्ठायसि, तओ वच्च' ।
(१२८) एवं भणिओ पयत्तो । सज्जीकया तुरंगमा, सज्जियाइं जाण9 वाहणाई, गहियाई पच्छयणाई, चित्तविया आडियत्तिया, संठविओ कम्मयर
जणो, आउच्छिओ गुरुयणो, वंदिया रोयणा, पयत्तो सत्थो, चलियाओ 11 वलत्थाउ । तओ भणिओ सो पिउणा । 'पुत्त, दूरं देसंतरं, विसमा पंथा, णिट्ठरो
लोओ, बहुए दुजणा, विरला सज्जणा, दुप्परियल्लं भंडं, दुद्धरं जोव्वणं, 13 दुल्ललिओ तुम, विसमा कज्ज-गई, अणत्थ-रुई कयंतो, अणवरद्ध-कुद्धा चोर
त्ति । ता सव्वहा कहिंचि पंडिएणं, कहिंचि मुक्खेणं, कहिंचि दक्खिणेणं, 15 कहिंचि गिट्टरेणं, कहिंचि दयलुणा कहिंचि णिक्किवेणं, कहिंचि सूरेणं, कहिंचि
कायरेणं. कहिंचि चाइणा, कहिंचि किमणेणं, कहिंचि माणिणा, कहिंचि 17 दीणेणं, कहिंचि वियड्डेणं, कहिंचि जडेणं, सव्वहा
णिठ्ठर-डंड-सिराहय-भुयंग-कुडिलंग-वंक-हियएणं । 19 भवियव्वं सज्जण-दुजणाण चरिएण पुत्त समं ।। ___एवं च भणिऊण णियत्तो सो जणओ । इमो वि लोहदेवो संपत्तो दक्खिणावहं
21 केण वि कालंतरेण । समावासिओ सोप्पारए णयरे भद्दसेट्ठी णाम जुण्ण-सेट्ठी ___ तस्स गेहम्मि । तओ केण वि कालंतरेण महग्घ-मोल्ला दिण्णा ते तुरंगमा ।
__1) P आरोगसालासालाओ. 2) J om. च, P लोभदेवेणं. P जं एयं तं साहीणं चिट्ठइ च्चिय. 3) J आराहामि, P om. ति. 4) J एसो, Jom. जुत्तिमणं. 5) P अम्हाणं
अंजं अउव्वअत्था०. 6) P त दे for तादे, J चिंतयंतेण, P पुत्ति for पुत्त. 9) P चिंतविया, P कंमारयजणो. 11) J भणिअं से, P पिउणो, P दूरे, P निट्ठवरो. 13) P अणणुरूवी कयंतो. 14) P दक्खिन्नेणं कहिं चिय वियद्देणं कहिंचि. 15) P निक्कोवेणं. 16) P किविणेणं, P om. क हिचि माणिणा. 17) P वियद्देणं. 18) P दंडसिराधायभुयंगकुडिलवंक. 19) P दुजणचरिएणं, P सम्मं । एयं. 20) P से जणउ ।, P लोभदेवो. 21) P सेमावासिओ. 22) P ढित्ता for दिण्णा ते.