________________
(१२७) 1 जहिं च णयरिहिं एक्कु वि ण दीसइ मइलु कुवेसो व । एक्कु वि दीसइ सुंदर
वत्थ-णियत्थो व । बेण्णि ण अत्थि, जो कायरो तण्हाभिभूओ व । दोण्णि 3 वि अत्थि, सूरउ देयणओ व । तिण्णि णेव लब्भंति, खलो मुक्खु ईसालुओ
वि । तिण्णि चोवलब्भंति, सज्जणु वियड्ढो वीसत्थो व त्ति । जहिं च णयरिहिं 5 फरिहा-बंधो सजण-दुजणहं अणुहरइ, गंभीरत्तणेण अणवयारत्तणेण व ।
सज्जण-दुजण-समो वि पायारु अच्चुण्णउ वंक-वलिय-गमणो व । जहिं च 7 वसिमु दीव-समुद्द-जइसओ, असंखेजो पवड्डमाण-वित्थरो व त्ति । अवि य ।
कह सा ण वण्णणिज्जा वित्थिण्णा कणय-घडिय-पायारा । 9 पढम-जिण-समवसरणेण सोहिया धम्म-चक्कंका ।।
तीए य णयरीए पच्छिम-दक्खिणे दिसा-भाए उच्चत्थलं णाम गाम, सग्ग-णयरं 11 पिव सुर-भवणेहिं, पायालं पिव विविह-रयणेहिं, गोठेंगणं पिव गो-संपयाए, ____धणय-पुरी विय धण-संपयाए त्ति । तम्मि गामे सुद्द-जाईओ धणदेवो णाम 13 सत्थवाहउत्तो । तत्थ तस्स सरिस-सत्थवाहउत्तेहिं सह कीलंतस्स वच्चए ___ कालो । सो पुण लोह-परो अत्थ-गहण-तल्लिच्छो मायावी वंचओ अलिय15 वयणो पर-दव्वावहारी । तओ तस्स एरिसस्स तेहिं सरिस-सत्थवाह-जुवाणएहिं
धणदेवो त्ति अवहरिउं लोहदेवो त्ति से पइट्ठियं णामं । तओ कय17 लोहदेवाभिहाणो दियहेसु वच्चंतेसु महाजुवा जोग्गो संवुत्तो । तओ उद्धाइओ
इमस्स लोभो बाहिउं पयत्तो, तम्हा भणिओ य णेण जणओ । ‘ताय, अहं 19 तुरंगमे घेत्तूण दक्खिणावहं वच्चामि । तत्थ बहुयं अत्थं विढवेमो, जेण सुहं
उवभुंजामो' त्ति । भणियं च से जणएण । 'पुत्त, केत्तिएण ते अत्थेण । अस्थि 21 तुहं महं पि पुत्त-पवोत्ताणं पि विउलो अत्थ-सारो । ता देसु किवणाण, विभयसु
वणीमयाणं, दक्खेसु बंभणे, कारावेसु देवउले, खाणेसु तलाय-बंधे, बंधावेसु ___1) P एकु न दीसइ एक्कु दीसइ मयलकुचेलो सुंदर, J एको वि दीसइ सुंदर, P व्व for व. 2) J तण्हाभिहूओ P तण्हाविभूओ. 3) P सूरो देउणउ वि, P नोवलंभंति, P मुक्खो ईसालुओ व त्ति. 4) P चोवलंभंति सज्जणो वियट्टो वीसत्थो, J चि for च. 5) P फरिह, J बंद्धो, P अणोवयार०, P om. व. 6) P पायारो अव्वुण्णओ, P चि for च. 7) P जयसओ, P परिवट्टमाण, J वित्थारो. 8) P सो for सा. 9) P समवसरणोव. 10) J तीय य, P om. य, Jणयरीय. 12) P om. धणयपुरी विय धणसंपयाए, P तम्मि य गामे सुइंजाइओ. 13) P वच्चइ. 14) J सो उण, P अत्थग्गहण. 16) P त्ति से अव०, P लोभदे०. 17) J ०देवाहिहाणो, J जोगो, P उद्धाइय. 18) P om. य. 19) P तुरंगे घेत्तूण, P पभूयं for बहुयं, P विढवेमा. 20) P उवभुंजामि, P केत्तिए ते. 21) P पपोत्ताणं विउलो, P किमणाणं, P विभवसुवणियमयाणं. 22) P वंभणाणं कारा०, J करावेसु.