________________
१६५
(१३०) 1 आगओ' त्ति । अण्णेण भणियं । 'अहं गओ रयणदीवं णिब-पत्ताइ घेत्तूण,
तत्थ रयणाई लद्धाई, ताइं घेत्तूण समागओ' त्ति । एवं च णिसामिऊण सव्वेहिं 3 चेय भणियं । 'अहो, सुंदरो संववहारो, णिब-पत्तेहिं रयणाई लब्भंति, किमण्णेण
वणिजेण कीरइ' त्ति । तेण भणियं । संदरो जस्स जीयं ण वलहं' ति । तेहिं 5 भणियं 'किं कज' । भणियं च णेण । ‘एवं तुब्भेहिं भणियं 'किं कजं' ति । __ जेण दुत्तारो जलही, दूरे रयणदीवं, चंडो मारुओ, चवला वीईओ, चंचला 7 तरंगा, परिहत्था मच्छा, महंता मयरा, महग्गहा गाहा, दीहा तंतुणो, गिलणो
तिमिंगिली, रोद्दा रक्खसा, उद्घाविरा वेयाला, दुल्लक्खा महिहरा, कुसला चोरा, 9 भीमं महासमुई, दुल्लहो मग्गो, सव्वहा दुग्गमं रयणदीवं ति, तेण भणिमो सुंदर
वणिज्जं जस्स जीवियं ण वल्लहं' ति । तओ सव्वेहि वि भणियं । 'अहो दुग्गमं 11 रयणदीवं । तहा दुक्खेण विणा सुहं णत्थि' त्ति भणमाणा समुट्ठिया वणिया ।
(१३०) इमं च तस्स हियए पइट्ठियं लोहदेवस्स । आगओ गेहं, कयं 13 भोयणाइ-आवस्सयं । तओ जहा-सुहं उवविट्ठाणं भणियं लोभदेवेण । 'वयंस ___भद्दसेट्ठि, महंतो एस लाभो जं णिब-पत्तेहिं रयणाइं पाविजंति । ता किं ण 15 तत्थ रयणदीवे गंतुमुज्जमो कीरइ' त्ति । भद्देण भणियं । ‘वयंस,
जेत्तिय-मेत्तो कीरइ मणोरहो णवर अत्थ-कामेसु । 17 तत्तिय-मेत्तो पसरइ ओहट्टइ संधरिजंतो ।। ___ता विढत्तं तए महंतं अत्थ-संचयं, घेत्तूण सएसं वच्च । किं च, 19 भुजसु देसु जहिच्छ सुयणे माणेसु बंधवे कुणसु ।
उद्धरसु दीण-विहलं दव्वेण इमं वरं कजं ।। 21 ता पहुत्तं तुह इमिणा अत्थेणं' ति । इमं च सोऊण भणियं इमिणा लोहदेवेणं ।
___ 'अवि य,
1) P om. गओ, P adds गओ after घेत्तूण. 2) J एवं for एवं. 3) J किमण्णेहिं कीरइ. 6) J om. जेण, P दुत्तरो, J रयणद्दीवं, P चवलाओ वीइएओ. 7) P परियच्छमच्छा, P गिलिणो. 8) P उट्ठाविरा. 9) P दुग्गमरयण०. 11) P तहा दुक्खेहिं विणा, Jom. वणिया. 12) P लोभदेवस्स, J आगया गेहं. 13) J लोहदेवेण. 14) P पावीयंति, J किण्ण P किन्न. 15) J रयणद्दीवं, P गंतुमुजम, Jom. त्ति. 16) J जत्तिय. 17) P संचरिज्जतो. 18) P गच्छ for वच्च. 20) P नवर for वरं. 21) P ता पुहत्तं. P लोइहदेवेणं. 22) P om. अवि य.