________________
१५३ 1 पविठ्ठा तम्मि कंतारे इमं पि ण-याणंति क्थ वच्चिमो,कत्थ वा आगया,कहिं
वा वट्टामो त्ति । एयम्मि अवसरे बहु-दुक्ख-कायर-हियएणं भणियं थाणुणा । 3 मित्त-गरुय-दुक्ख-भर-पेल्लिज्जमाण-हियवओ भणिउं पयत्तो । 'ओसरइ य मे
छुहा-तणु-उदरस्स दढ-बद्धो वि णियंसणा-बंधो । ता इमं रयण-कप्पडं गेण्ह, 5 मम कहिंचि णिवडिहइ त्ति। ता तुमं चेय गेण्हसु, जेण णिव्वुय-हियओ गमिस्सं'
ति । चिंतियं च मायाइच्चेण । 'अहो, जं मए करियव्वं तं अप्पणा चेय इमिणा 7 कयं, समप्पियाई मज्झ रयणाई । ता दे सुंदरं कयं । संपयं इमस्स उवायं चिंतिमो'
त्ति णितवियाई पासाइं जाव दिट्ठो अणेय-वरिस-सय-सहस्स-पख्ढ-साहा9 पसाह-वित्थिण्णो महतो वड-पायवो । वलिया य तं चेय दिसं । जलं ति
काऊण संपत्ता कह-कह वि तत्थ, जाव पेच्छंति । अवि य, 11 तण-णिवहोच्छइय-मुहं ईसिं लक्खिजमाण-परिवेढं ।
विसम-तडुट्ठिय-रुक्खं गहिरं पेक्खंति जर-कूवं ।। 13 बंधुं पिव चिर-णटुं रजं पिव पावियं गुण-समिद्धं ।
अमय-रसं पिव लद्धं दटुं मण्णंति जर-कूवं ।। 15 पलोइयं च णेहिं सव्वत्तो जाव ण कहिंचि पेच्छंति रज्जू अण्णं वा भंडयं जेण ___ जलं समाहरंति कूवाओ । तओ चिंतियं इमिणा दुट्ठ-बुद्धिणा मायाइच्चेणं । 17 'अहो सुंदरो एस अवसरो । जइ एयम्मि अवसरे एयं ण णिवाएमि, ता को
उण एरिसो होहिइ अवसरो त्ति । ता संपयं चेय इमं विवाडेमि एत्थ कुवे, जेण 19 महं चेय होति दस वि इमाई रयणाई' । चिंतयंतेण भणिओ थाणू इमिणा ___मायाइच्चेणं । 'मित्त, इमं पलोएसु । एत्थ जुण्ण-कूवे के-दूरे जलं ति, जेण 21 तस्स पमाणं वेल्ली-लया-रजू कारेमि' त्ति । सो वि तवस्सी उज्जुओ, एवं ___ भणिओ समवलोइउं पयत्तो जुण्ण-कूवोवरं । इमिणा वि मायाइच्चेणं पाव
__1) J inter. तंमि and पविट्ठा, P न याणंति कत्थ वागया कहिं वा वच्चामो त्ति. 3) P गुरुय, P उत्थुरइय for ओसरइ य. 4) J उअरस्स, P दढबंधो, P गिण्हसु for गेण्ह. 5) P कहं वि णिवडीहइ, P चेव, J णिच्छुअहिअओ. 6) P om. ति, P जे for जं. 7) P om. दे. 8) P चिंतेमि for चिंतिमो, Jom. सय. 9) P om. य, P तिसं for दिसं. 10) P om. one कह. 11) P व्होत्थइय, P ईसि for इसिं. 12) J तदुट्ठिय P तडच्छिय, P पेच्छंति. 13) P दिलृ for णटुं. 14) P लद्धं. 15) P पलोवियं, J सव्वं तो P सव्वतो, Jण किंचि पेच्छंति ताव रज्जु वा अण्णं P न पेच्छंति कहिंचि रज्जु अन्नं. 16) J दुट्ठदुबुद्धिणा. 17) P एव for एस, J एयंमि for एयं. 18) P om first चेय. 19) P चिंतियंतेण भणियं, J थाणु, J om. इमिणा मायाइच्चेणं etc. to थोयसलिलं पेच्छइ कूवोदर थाणू ।. 20) P मित्तं. 21) P उज्जओ.