SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १५४ (१२० ) 1 हियएणं माया-मूढ-मणेणं अणवेक्खिऊण लज्जं, अवमाणिऊण पीइं, लोविऊण दक्खिण्णं, अवहत्थिऊण पेम्मं, अयाणिऊण कयण्णुत्तणं अजोइऊण परलोयं, 3 अवलोइऊण सज्जण-मग्गं, सव्वहा मायाए रायत्त - हियएणं णिद्दयं पोलिओ इमिणा सो वराओ । णिवडिओ सो धस त्ति कूवे । पत्तो जलं जाव बहु5 रुक्ख-दल-कट्ठ-पूरियं किंचि - सेस - जंबालं दुग्गं व थोय-सलिलं पेच्छइ कूवोदरं थाणू । णिवडिओ य तम्मि जंबाले, ण पीडा सरीरस्स जाया । (१२०) तओ समासत्थेणं चिंतियं णेण थाणुणा । अव्वो, पढमं चिय दारिद्दं पर-विसओ रण - मज्झ - परिभमणं । पिय-मित्त-विप्पओगो पुण एयं विरइयं विहिणा ।। 9 एयं पुण मम हियए पडिहायइ जहा केण वि णिद्दयं णोल्लिओ हं एत्थ 11 णिवडिओ। ता केण उण एत्थ अहं णोलिओ होज्ज । अहवा किं एत्थ वियप्पिएण । मायाइच्चो चेय एत्थ संणिहिओ, ण य कोइ अण्णो संभावीयइ । 13 ता किं मायाइच्चेण इमं कयं होज्जा महासाहसं । अहवा हि णहि, दुट्टु चिंतियं पाव-हियएणं । मे 7 15 अवि चलइ मेरु-चूला होज्ज समुद्दे व वारि-परिहीणं । उग्गमइ रवी अवि वारुणीऍ ण य मित्तो ऍरिसं कुणइ || 17 ता धिरत्थु मज्झ पाव - हिययस्स, जो तस्स वि सज्जणस्स एयं एरिसं असंभावणीयं चिंतेमि । ता केण वि रक्खसेण वा भूएण वा पिसाएण वा देव्वेण 19 वा एत्थ पक्खित्तो होज्जा । एवं चिंतिऊण ठिओ । पयई चेय इमा सज्जणाणं । अवि य । 21 मा जाणण जाणइ सज्जणो त्ति जं खलयणो कुणइ तस्स । णाऊण पुणो मुज्झइ को वा किर एरिसं कुणइ ।। 2) P कयणुत्तणं. 4) P सा वराओ. 6) Pom. य. 7) P om. णेण. 8) P परिवसओ, P परितवणं. 9) J विप्पओओ P विप्पओगे, P एवं 10) P हिययस्स पडिहाइ जहा केणावि, J गोल्लीओ, Pom. हं एत्थ to अहं णोलिओ. 11 ) J किमेत्थ. 12) J एय (?) for चेय, P ण कोइ उण्णो संभावियइ. 13) P होज्ज, Pom. one णहि. 16) J om. मित्तो. 17 ) P मम for मज्झ. 19) P वाए for वा, P विक्खित्तो for पक्खित्तो, P ट्ठिओ, P चेव. 21 ) J मा जाणमयाणइ.
SR No.022707
Book TitleKuvalaymala Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy