________________
१५०
(११७) 1 समागम-चिंता-सुमिण-परंपरा-सुह-सुत्थियस्स झत्ति वोलीणा । संपत्तो अवरो
दियहो । तत्थ मज्झण्ह-समए संपत्ता मम भत्तं घेत्तूणं एक्का वेस-विलया । 3 तीय य मम पेच्छिऊण सुंदर-ख्वं अणुराओ दया य जाया । सा य मए पुच्छिया
'सुंदरि, एक्कं पुच्छिमो, जइ साहसि फुडं' । तीए भणियं दे सामसुंदर, पुच्छ 5 वीसत्थं, साहिमो' । मए भणियं कीस अहं अणवराही गहिओ' त्ति । तीए
संलत्तं सुहय, इमाए णवमीए अम्हं च ओरुद्धा देवयाराहणं काहिइ । तीए तुम 7 बली कीरिहिसि, चोरं-कारेण य गहिओ मिसं दाऊण'। तओ सविसेस-जाय
जीविय-भएणं मए पुच्छिया 'सुंदरि, ता को उण मम जीवणोवाओं' त्ति । तीए 9 भणियं । ‘णत्थि तुह जीवणोवाओ । सामिणो दोझं ण करेमो । तहा वि तुम्हं
मज्झेण मह महतो सिणेहो । ता मह वयणं णिसुणेसु । अत्थि एक्को उवाओ, 11 जइ तं करेसि' । मए भणियं 'साह, केरिसो' । तीए संलत्तं 'हिजो णवमीए
सव्वो इमो परियणो सह सामिणा ण्हाइउं वच्चीहि त्ति । तओ तम्मि समए 13 एक्कट्टय-मेत्ते रक्खवाले जइ क्वाडे विहडेउं पलायसि, तओ चुक्को, ण अण्णह'
त्ति भणंती णिग्गया सा । मए चिंतियं । ‘णीहरंतो जइ ण दिट्ठो, तो चुक्को । 15 अह दिट्ठो, तो धुवं मरणं' ति चिंतिऊण तम्मि दियहे णिक्खंतो । तओ ण
केणइ दिट्ठो । तओ मित्त, तम्हा पलायमाणो तुम अण्णेसिउं पयत्तो । ताव एक्केण 17 देसिएण साहियं जहा एरिसो एरिसो य देसिओ एक्को गओ इमिणा मग्गेणं । एयं
सोऊण तुह मग्गालग्गो समागओ जाव तुमं एत्थ दिट्ठो णम्मया-कूले । ता मित्त, 19 एयं मए अणुह्यं दुक्खं,संपयं सुहं संवुत्तं ति । अवि य ।
'मित्तेहिँ जाव ण सुयं सुहं व दुक्खं व जीव-लोयम्मि । 21 सुयणाण हियय-लग्गं अच्छइ ता तिक्ख-सल्लं व ।।' ___ एयं च णिसामिऊण बाह-जल-पप्पुयच्छेण भणियं थाणुणा । 'अहो
__1) P सुसुत्थियस्स, P वोलिणो. 2) P मज्झण्हमए. 3) P om. सुंदर. 4) P om. सुंदरि, P पुच्छामो, P adds मह before फुड. 5) P adds अ before कीस, P om. अहं, J अणावराही. 6) P उभट्ठा for ओरुद्धा, P काहिहीति for काहिइ. 7) P चोर. 8) J सुंदरी, P ता का मम जीवणोउवाउ. 9) P तुम for तुह, Jom. ण, P वि ममं तुज्झ मज्झेण महतो. 10) P महं. 11) P होज्जा णवमी सव्वो. 12) J सामिणो, J वच्चीहिति P वच्चिहिसि, P तंमि ससए एकंदुयमेत्ते. 13) P जइ वाडे विहडाविउं. 14) P भणिउं for भणंती, J जइ णिक्खंतो ता चुक्को. 15) P om. ति. 16) P ता for ताव. 18) J सोउं for एयं सोऊण, P तुमं न दिट्ठो एत्थ नम्मया०. 19) P एवं for एयं. 22) J प्पप्पुअच्छेण, P adds च before थाणुणा.