SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १४९ (११६) I 1 णड-पडिसीसय-जडा - कडप्प-तरंग-भंगुर - चल- - सहावेण इमिणा मायाइच्चेणं । ' वर-वयंस, णिसुणे जं मए तुह विओए दुक्खं पावियं । तइया गओ तुह 3 सयासाओ अहं घरं घरेण भममाणो पविट्ठो एक्कम्मि महंते पासाए । तत्थ मए ण लद्धं किंचि । तओ अच्छिउं कं पि वेलं णिग्गंतुं पयत्तो जाव पिट्ठओ पहाइएहिं 5 रोस-जलण-जालावली - मुज्झतेहि धूमंधयार-कसिणेहिं भीसणायारेहिं जमदूवेहिं व खुड्या-पहार- कील-चवेडा-घाय-डंडप्पहारेहिं हम्ममाणो 'किं किमेयं' 7 ति ‘किं वा मए कयं’ ति भणमाणो, 'हा मित्त, हा मित्त, कत्थ तुमं गओ, मह इमा अवत्थ' त्ति विलवमाणो तओ 'चोरों' त्ति भणमाणेहिं णीओ एक्स्स तम्मि 9 घरे घर-सामिणो सगासं । तत्थ तेण भणियं 'सुंदरो एस गहिओ, सो चेय इमो चोरो, जेण अम्हाणं कोंडलं अवहरियं । ता सव्वहा इमम्मि उवघरए णिरुंभिऊण 11 धारेह जाव रायउले णिवेएमि । तओ अहं पि चिंतिउं पयत्तो । 'अहो, पेच्छह विहि- परिणामं अण्णह परिचिंतियं मए कज्जं । 13 अण्णह विहिणा रइयं भुयंग - गइ - वंक - हियण ।। तओ वयंस, वि तह डज्झइ हिययं चोर-कलंकेण जीय-संदेहे । जह तुज्झ विरह-जालोलि-दीवियं जलइ णिद्धूमं ।। ' 17 तओ ‘अहो अकयावराहो अकयावराहो' त्ति विलवमाणो णिच्छूढो एक्कम्मि घर-कोट्ठए, ण य केणइ अण्णेण उवलक्खिओ तत्थ वयंस, तुह 19 चिंतेमि जइ अण्णहा भणिमो, एत्तियं परिचिंतेमो । सरीरे मंगलं 15 जइ होइ णाम मरणं ता कीस जमो इमं विलंबेइ । पिय-मित्त - विप्पउत्तस्स मज्झ मरणं पि रमणिज्जं || (११७) एवं च चिंतयंतस्स गओ सो दियो । संपत्ता राई । सा वि तुह 1) P पडिसीसया. 2) Pom. णिसुणेसु, P तुहं. 4) P किं पि कालं निम्गंतुं, J जा for जाव, P पहाविएहिं. 5 ) P मुज्झत धूमं०, J जमदूएहि, P व खड्डया. 6) P कीडचवेडपायदंडपहारेहिं हंसमाणो. 9) J सयासं, P एस तए गहिओ. 10) P जेणम्हाणं, P उवरए निरुंभिऊण धारेहि . 12 ) P विहिपरिणामो. 15) P संदेहो . 16 ) P अह for जह. 17) J विलवमाणो for अहो, Pom. 2nd अकयावराहो. 18) P घरं for घर, P अन्नेण उ उव० 19 ) P चिंतेमो । लइ अन्नहा भणिन्नो, P परं for परि०. 20) P होज्ज. 21) पि वमणिज्जं. 22 ) P सो for सा. 21
SR No.022707
Book TitleKuvalaymala Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy