________________
१४६
(११४) | पुण रयण-पोत्तडं कहं कीरउ' त्ति । भणियं च मायाइच्चेण को जाणइ पर
पट्टणाण थिई । ता मा अवाओ को वि होहि त्ति तुह पविट्ठस्स मह चेव समीवे 3 चिट्ठउ रयण-कप्पडं' ति । तेण वि एवं भणमाणेण समप्पियं तं रयण-कप्पडं ।
समप्पिऊण पविट्ठो पट्टणं । चिंतियं च मायाइच्चेणं । 'अहो, इमाइं दस रयणाई । 5 ता एत्थ महं पंच । जइ पुण एयं कहिंचि वंचेज, ता दस वि महं चेव हवेज'
त्ति चिंतयंतस्स बुद्धी समुप्पण्णा । 'दे घेत्तूण पलायामि । अहवा ण महंती वेला 7 गयस्स, संपयं पावइ त्ति । ता जहा ण-याणइ तहा पलाइस्सामि त्ति चिंतिऊण ___ गहिओ णेण रच्छा-धूलि-धूसरो अवरो तारिसो चेय कप्पडो । णिबद्धाइं ताई 9 रयणाई । तम्मि य चिरंतणे रयण-कप्पडे णिबद्धाइं तप्पमाणाई वट्टाई दस
पाहाणाई । तं च तारिसं कूड-कवडं संघडंतस्स सहसा आगओ सो थाणू । 11 तस्स य हल्लफलेण पाव-मणेण ण णाओ कत्थ परमत्थ-रयण-कप्पडो,कत्थ
वा अलिय-रयण-कप्पडो त्ति । तओ णेण भणियं वयंस, कीस एवं समाउलो 13 ममं दट्टणं' ति । भणियं मायाइच्चेणं । 'वयंस, एस एरिसो अत्थो णाम भओ
चेय पच्चक्खो, जेण तुमं पेच्छिऊण सहसा एरिसा बुद्धी जाया ‘एस चोरो' 15 त्ति । ता इमिणा भएणं अहं सुसंभंतो' । भणियं च थाणुणा धीरो होहि' त्ति ।
तेण भणियं वयंस, गेण्ह एवं रयण-कप्पडं, अहं बीहिमो । ण कजं मम इमिणा 17 भएण' त्ति भणमाणेण अलिय-रयण-कप्पडो त्ति काऊण सच्च-रयण-कप्पडो
वंचण-बुद्धीए एस तस्स समप्पिओ । तेण वि अवियप्पेण चेय चित्तेण गहिओ। 19 अवि य,
वंचेमि त्ति सयण्हं वग्घी अल्लियइ मय-सिलिंबस्स । 21 अणुधाइ मय-सिलिंबो मुद्धो थणयं विमगंतो ।।
(११५) तओ तं च समुज्जुय-हिययं पाव-हियएण वंचिऊण भणियमणेण ।
1) J पुण इमं रयण, P रयणपोत्तकप्पडं कह, P जाणउ परपट्टणाणं का वि द्वीति ।. 2) P को वि तुह होइ तुह. 4) P adds य before पविट्ठो. 5) P जइ उण अहं कहिंचि, J वंचेज्जा, P दस वि चेव मह हवेज त्ति चिंतियंतस्स. 7) P om. गयस्स, J ता for तहा, P पलाइस्सं ति. 8) P चेव कप्पडो । बद्धाइं. 9) J दसप्पहाणाई P दसपाहणाई. 10) P कवडं घडेतस्स, J थाj. 11) P हल्लप्फलेण, J पावमाणेण, P om. ण, J परमत्थकप्पडो. 12) J व for वा. 13) P च before माया०, P om. एस. 15) P ससंभतो, P होहिय त्ति. 16) P गेण्ह for वयंस, J adds ति before अहं, P बीहोमो. 18) Jom. एस. 21) J अणुद्धाइ. 22) J भणिअं अण्णेण.