________________
(११५)
१४७
1 ‘वयंस, वच्चामि अहं किंचि अंबिलं मग्गिऊण आगच्छामि' त्ति भणिऊण __ जंगओ तं गओ, ण णियत्तइ । इमेण य जोयणाई बारस-मेत्ताई दियह राई 3 च गंतूण णिरूवियं णेण रयण-कप्पडं जाव पेच्छइ ते जे पाहाणा तत्थ बद्धा
किर वंचणत्थं तम्मि कप्पडे सो चेय इमो अलिय-रयण-कप्पडो । तं च 5 दद्रूण इमो वंचिओ इव लुंचिओ इव पहओ इव तत्थो इव मत्तो इव सुत्तो
इव मओ इव तहाविहं अणायक्खणीयं महंत मोहमुवगओ । खण-मेत्तं च 7 अच्छिऊण समासत्थो । चिंतियं च णेण । 'अहो, एरिसो अहं मंदभागो __जेण मए चिंतियं किर एयं वंचिमो जाव अहमेव वंचिओ' । अवि य, 9 जो जस्स कुणइ पावं हियएण वि कह वि मूढ-मणो ।
सो तेणं चिय हम्मइ पच्चुप्फिडिएण व सरेण ।। 11 चिंतियं च णेण पाव-हियएणं । ‘दे पुणो वि तं वंचेमि समुज्जुय-हिययं । तहा ___ करेमि जहा पुणो मग्गेण विलग्गइ' त्ति चिंतयंतो पयट्टो तस्स मग्गालग्गो । इयरो 13 वि थाणू कूलउत्तओ तत्थेव य पडिवालयंतो खणं मुहत्तं अद्धप्पहरं पहरं दियह __पि जाव ण पत्तो ताव चिंतिउं पयत्तो । 15 'अव्वो सो मह मित्तो कत्थ गओ णवर होज जीय-समो । - किं जियइ मओ किं वा किं वा देव्वेण अवहरिओ ।।' 17 तं च चिंतिऊण अण्णेसिउं पयत्तो । कत्थ ।
रच्छा-चउक्क-तिय-चच्चरेसु देवउल तह तलाएसुं । 19 सुण्ण-घरेसु पवासु य आराम-विहार-गोटेसु ।।
जया एवं पि गवेसमाणेण ण संपत्तो तया विलविउं पयत्तो । 21 ‘हा मित्त मित्त-वच्छल छल-वज्जिय जिय-जियाहि वास-सयं ।
कत्थ गओ कत्थ गओ पडिवयणं देसु तुरियं ।। ___1) P तं गओ जं गओ. 2) J गंतूण for इमेण य, P दियहराईए गंतूण. 3) J पेच्छेइ, P ते पाहणा तत्थ किर बद्धा. 4) P कप्पडो. 5) P om. लुंचिओ इव, P दड्डो for तत्थो, P मओउ इव. 6) J अणाविक्खणीयं, P महंत, P चिय for च. 7) P एरिसं मंद०, P चिंतियं एयं किर वंचेमि. 9) P हियएण्ण, P केण for कह, P मोहमूढ. 11) J पुणे for पुणो, J वंचेमि त्ति समुज्जाय, P समुज्जय, P adds वि after पुणो. 12) P पइट्ठो. 13) J थाj P थाण, J om. य, P पडिवालयंता, P अद्धपहर. 14) P णो for ण. 15) J सो कोइ मह. 16) P जीयइ मओ वा. 18) J inter. तिय and चउक्क, P च्चउक्केसु for तलाएसं. 20) J om. पि. 21) P om. मित्त, J om. छल, P om. जिय. 22) P पडिवयण for the 2nd कत्थ गओ.