________________
१४५
(११४)
1 अत्थस्स साहयाइं अणिंदियाई च एयाई ।।
(११४) ता वच्चिमो दक्खिणावहं । तत्थ गया जं जं देस-काल-वेस3 जुत्तं तं तं करिहामो' त्ति सम्मं मंतिऊण अण्णम्मि दियहे कय-मंगलोवयारा आउच्छिऊण सयण-णिद्ध-वग्गं गहिय-पच्छयणा णिग्गया दुवे वि । तत्थ 5 अणेय-गिरि-सरिया-सय-संकुलाओ अडईओ उल्लंघिऊण कह कह वि पत्ता पइट्ठाणं णाम णयरं । तहिं च णयरे अणेय-धण-धण्ण-रयण-संकुले महा7 सग्ग-णयर - सरिसे णाणा - वाणिज्जाई कयाई, पेसणाई च करेमाणेहिं कह कह वि एक्वेक्कमेहिं विढत्ताइं पंच पंच सुवण्ण - सहस्साइं । भणियं च णेहिं परोप्परं । 9 'अहो, विदत्तं अम्हेहिं जं इच्छामो अत्थं । एयं च चोराइ उवद्दवेहिं ण य णेउं तीरइ सएस-हुत्तं । ता तं इमेण अत्थेण सुवण्ण- सहस्स-मोल्लाई रयणाइं पंच 11 पंच गेण्हिमो । ताइं सदेसं गयाणं सम- मोल्लाई अहिय- मोल्लाई वा वच्चहिं' ति भणिऊण गहियं एक्वेक्कं सुवण्ण- सहस्स-मोल्लं । एवं च एयाई एक्क्स्स पंच 13 पंच रयणाई । ताइं च दोहि मि जणेहिं दस वि रयणाई एक्कम्मि चेय मलधूली - धूसरे कपडे सुबद्धाई । कयं च णेहिं वेस - परियत्तं । कयाइं मुंडावियाई 15 सीसाइं । गहियाओ छत्तियाओ । लंबियं डंडयग्गे लावुयं । धाउ - रत्तयाई कप्पडाइं । विलग्गाविया सिक्कए करंका । सव्वहा विरइओ दूर - तित्थयत्तिय - 17 वेसो । ते य एवं परियत्तिय - वेसा अलक्खिया चोरेहिं भिक्खं भममाणा पयट्टा । कहिंचि मोल्लेणं कहिंचि सत्तागारेसु कहिंचि उद्ध-रत्थासु भुंजमाणा पत्ता एक्कम्मि 19 संणिवेसे । तत्थ भणियं थाणुणा 'भो भो मित्त, ण पारेमो परिसंता भिक्खं भमिऊणं, ता अज्ज मंडए कारावेउं आहारेमो' । भणियं च मायाइच्चेणं 'जइ 21 एवं, ता पविससु तुमं पट्टणं । अहं समुज्जुओ ण - याणिमो कय-1 -विक्कयं, तुम पुण जाणसि । तुरियं च तए आगंतव्वं ।' भणियं च थाणुणा 'एवं होउ, किं
1
1
1) P साहणाइं, J om. अणिंदियाई च. 2 ) P गयाणं जंमं कालदेसवेसजुत्तं तं करीहामो समं. 4) P सयलिनद्धवग्गो गच्छिहिय, J पच्छेया for पच्छयणा. 5) P सिरि for गिरि, P विलंघिऊण. 6) P नयणं for णयरं, Jom. णयरे Pom. अणेय, Jom. धण्ण. 7) J वणिज्जाई, P वरणिज्जाई कम्म च करेमाणेहिं पेसणेण कह. 9) Pom. अहो, P जहिच्छाए for जं इच्छामो, P एवं च चोराउद्दवेहिं. 10) P तीरइ विसयाहुत्तं, J ततो for ता तं, Pom. one पंच. 11) P सएसं गयाई, P सरिस for सम, J सममोल्लाई च्च वच्चिहंति, P वच्चिहिंति. 12 ) J आई P एयाई, P पंचपं for second पंच. 13) P ताइं दोहिं प्पि जणेहिं, P एक्कम्मी . 14) J धूलि, P बद्धाई for सुबद्धाई, Jom. कयं, J om. वेसपरियत्तं, Pom. कयाई, P मुंडावियं सिरं. 15) P छत्तीओ, P दंडग्गे, J धाउरत्तया P धाउरत्ताई. 16) J कप्पडाई च, P विरिइओ. 17 ) P ते एवं, P चोरिहिं, Jom. पयट्टा. 18) Jom. कहिं चि उद्धरत्थासु, J पयत्ता for पत्ता. 20) P मंडवे काराविउं. 21 ) P पविस तुमं, Jom. मं, J अहमुज्जुओ P समुज्जओ.