________________
१४४
(११३) 1 अम्हाण ताव धम्मो णत्थि च्चिय दाण-सील-रहियाणं । ___कामो वि अत्थ-रहिओ अत्थो वि ण दीसए अम्हं ।। 3 ता मित्त फुडं भणिमो तुलग्ग-लग्गं पि जीवियं काउं ।
तह वि करेमो अत्थं होहिइ अत्थाओ सेसं पि ।।' 5 भणियं च मायाइच्चेण । ‘जइ एवं मित्त, ता पयट्ट, वाणारसिं वच्चामो । तत्थ
जूयं खेल्लिमो, खत्तं खणिमो, कण्णुं तोडिमो, पंथं मूसिमो, गंठिं छिण्णिमो, 7 कूडं रइमो, जणं वंचिमो, सव्वहा तहा तहा कुणिमो जहा जहा अत्थ-संपत्ती
होहिइ' त्ति । एवं च णिसामिऊण महा-गइंद-दंत-जुवल-जमलाहएण विय 9 तरुयरेण पकपियाई कर-पल्लवाई थाणुणा । भणिय च णेण ।
'तुज्झ ण जुज्जइ एयं हियएणं मित्त ताव चिंतेउं । 11 अच्छउ ता णीसंकं मह पुरओ एरिसं भणिउं ।।' ___ एवं च भणिएण चिंतियं मायाइच्चेणं 'अरे अजोग्गो एसो, ण लक्खिओ मए 13 इमस्स सब्भावो, ता एवं भणिस्सं' । हसिऊण भणियं च णेणं ‘णहि णहि ____ परिहासो मए कओ, मा एत्थ पत्तियायसु त्ति । अत्थोवायं जं पुण तुमं भणिहिसि 15 तं करेहामो' त्ति । भणियं च थाणुणा ।।
‘परिहासेण वि एवं मा मित्त तुमं कयाइ जंपेज्जा । 17 होइ महतो दोसो रिसीहिँ एयं पुरा भणियं ।।
अत्थस्स पुण उवाया दिसि-गमणं होइ मित्त-करणं च । 19 णरवर-सेवा कुसलत्तणं च माणप्पमाणेसुं ।।
धाउव्वाओ मंतं च देवयाराहणं च केसिं च । 21 सायर-तरणं तह रोहणम्मि खणणं वणिजं च ।।
णाणाविहं च कम्मं विजा-सिप्पाइँ णेय-रूवाई ।
1) P तम्हा न for अम्हाण. 3) J जइ जिअं for जीवियं, P जीविउं for जीवियं, 4) P अत्थो होही. 6) P om. च, P खेलिमो, P कण्णं, P मुसिमो, P छिदिमो for छिण्णिमो. 7) P om. one तहा. 8) J होहिति त्ति. 9) J तरुवरेण, P तरुयरेणं एयं पियाइं करयलपल्लवालइं. 10) P हियएण वि ताव मित्त चिंतेउं. 12) P भणिऊण, J लक्खितो. 14) Jom. त्ति, J अत्थोवायं जं ण पुण तुमं, P एत्थोवायं पुण जं तुम भणसि तं. 16) P एयं सा मित्त. 18) P उण. 20) P मंतं देव०, J केसिं चि for च केसिं च. 22) P सप्पाइ णेग.