________________
(१०५)
१३५ 1 पायवडणं णाइवत्तइ त्ति पडामि से पाएसु' चिंतिऊण भणियं च णेणं ।
'दे पसिय पसिय सामिणि कुणसु दयं कीस मे तुमं कुविया । 3 एवं माणत्थद्धं सीसं पाएसु ते पडइ ।।'
त्ति भणमाणो णिवडिओ से चलण-जुवलए । तओ दुगुणयरं पिव 5 मोणमवलंबियं । पुणो वि भणिया णेण ।
‘दे सुयणु पसिय पसियसु णराहिवाणं पि जं ण पणिवइयं । 7 तं पणमइ मह सीसं पेच्छसु ता तुज्झ चलणेसु ।।' ___ तओ तिउणयरं मोणमवलंबियं । पुणो वि भणिया णेण । 9 'दरियारि-मंडलग्गाहिघाय-सय-जज्जरं इमं सीसं ।
मोत्तूण तुज्झ सुंदरि भण कस्स व पणमए पाए ।।' 11 (१०५) ता एवं भणिया ण किंचि जंपइ । तओ समुद्धाइओ इमस्स माणो ___ महतो । 'अहो, एसा एरिसी जेण एवं पि पसाइज्जमाणी वि ण पणाम-पसायं 13 कुणइ । सव्वहा एरिसाओ चेय इमाओ इत्थियाओ होति त्ति । अवि य ।
खण-रत्त-विरत्ताओ खण-रुसण-खण-पसज्जणाओ य । 15 खण-गुण-गेण्हण-मणसा खण-दोसग्गहण-तल्लिच्छा ।।
सव्वहा चल-चवल-विज्जु-लइयाणं पिव दुव्विलसियं इमाणं । तं वच्चामि णं 17 बाहिं । किमेसा ममं वच्चंत पेच्छिऊण पसजइ ण व' त्ति विचिंतिऊण पयट्टो
माणभडो, णिक्खंतो वास-घराओ । णीहरंतो य पुच्छिओ पिउणा 'किं पुत्त, 19 ण दिण्णं से पडिवयणं । णिग्गओ बाहिं गंतुं पयत्तो । तओ चिंतियं इमस्स
महिलाए ‘अहो, एवं वज-कढिण-हियया अहं, जेण भत्तुणो तहा पाय21 पडियस्स ण पसण्णा । ता ण सुंदर कयं मए । अवि य ।
अकय-पसाय-विलक्खओं पुणरुत्त-पणाम-सव्वहा-खवियओ वि । ____1) Jणाहिवत्तइ त्ति P नाइवत्तय त्ति. 3) P माणथद्धं, P तं for ते. 4) Jom. त्ति, P जुयलए. 5) J तेण for णेण. 6) P om. सुयणु, P यं for जं, P पणमइ । जं तं for पणिवइयं । जंतं. 7) P तुज्झा. 8) P तिगुणतरं मोणमवलंबिऊण पुणो. 9) P मंडलग्गाभिघायसयजुज्जर. 10) P पणवए. 11) P एविं• for एवं. 12) J अहो एरिसा जेण. 13) P कुणइ त्ति सव्वद्धा, P चेव इमाइओ अत्थियाओ, P om. त्ति. 16) P सव्वद्धा, J ता for तं. 17) J किमेस, J त्ति चिंतिऊण. 18) P गब्भघरयाओ for वासघराओ, Jom. य, P पुच्छिउणो किं. 20) P हं for अहं, Jण for जेण, J तहा वि पा०. 21) J मे for मए. 22) P पणरुत्त, P सबहु for सव्वहा, P खविओ.