________________
१३४
(१०४)
1 छुरियाए । णीवडिया धरणिवढे, सित्ता जलेणं, वीइया पोत्तएणं, संवाहिया
हत्थेणं । तओ ईसि णीससियं, पविठ्ठाइं अच्छियाई, चलियं अंगेण, वलियं 3 बाहलयाहिं, फुरियं हियएणं । तओ जीविय त्ति णाऊण कहकह वि समासत्था ।
(१०४) भणियं च णेणं । 5 ‘सुंदरि किं किं केण व किं व वरद्धं कया तुमं कुविया ।
कह वा केण व कत्थ व किं व कयं केण ते होज ।। 7 जेण तए अत्ताणं विलंबयंती' सुयणु कोवेणं ।
आरोवियं तुलग्गे मज्झ वि जीयं अउण्णस्स ।।' 9 एवं च भणिया पिययमेणं ईसि-समुव्वेलमाण-मुणाल-कोमल-बाहुलइयाए
ईसि-वियसंत-रत्त-पम्हल-धवल-विलोल-लोयणाए दट्टण पिययमं पुणो 11 तक्खणं चेय आबद्ध-भिउडि-भंगुराए विरज्जमाण-लोयणाए रोस-वस
फुरमाणाधराए संलत्तं तीए। 13 'अव्वो अवेहि णिल्लज्ज वच्च तत्थेव जत्थ सा वसइ ।
कुवलय-दल-दीहर-लोल-लोयणा साम-सामलंगी ।।' 15 इमं च सोऊणं भणियं माणभडेणं ।।
‘सुंदरि ण-याणिमो च्चिय का वि इमा साम-सुंदरी जुवई । 17 कत्थ व दिट्ठा कइया कहिं व केणं व ते कहियं ।।'
इमं च णिसामिऊण रोसाणल-सिमिसिमेंत-हिययाए भणियं तीए । 19 'अह रे ण-याणसि च्चिय जीए अंदोलयावलग्गेणं ।
वियसंत-पम्हलच्छेण अज गोत्तं समणुगीयं ।।' 21 एवं च भणिऊण महासुण्णारण्ण-मुणी विय मोणमवलंबिऊण ठिय त्ति । ___ 'अहो मे कुविया एसा, ता किमेत्थ करणीयं । अहवा सुकुविया वि जुवई ___1) P वीया पोत्तेणं. 2) P हत्थेहिं ।, P अंगेहिं. 3) P बाहुलइयाहिं. 5) J केण व, कस्स व किम्व अवरद्धं. 6) J कत्थ वा किं, J होजा. 7) J विलंबिअंतीए, P विलंबयंतीय सुयण कोवेण. 9) Jom. च, P समुवेल्लमाण. 10) P धववल. 11) P आबद्धा. 12) J फुरंतमाणधराए P फुरमाणावसाएहराए, P om. संलत्तं तीए. 13) P तत्थ य for तत्थेव. 14) J दीहकल्लोल. 17) J कत्थ वि दिट्ठा, J कहि व्व, P कहं व तेणं. 19) J याणइ for याणसि. 20) P समणुगोयं । 21) P ट्ठिय त्ति. 22) P मम for मे, J जुअई.