SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ (१०३) १३३ । एस एत्थ बहु-जुवईयण-परिवारो ण-याणइ ताव अत्ताणयं वावाएमि ।' चिंतयंती आगया गेहं । तत्थागया पुच्छिया सासुयाए ‘पुत्ति, कत्थ पई'। भणियं 3 च तीए । ‘एस आगओ चेय मह मग्गालग्गो त्ति' भणमाणी वासहरयं पविठ्ठा । तत्थ पविसिऊण गुरु-दूसह-पडिवक्ख-गोत्त-वज-पहर-दलियाए य विरइओ 5 उवरिल्लएण पासो, णिबद्धो य कीलए, समारूढा य आसणेसुं, दाऊण य अत्तणो __गलए पासयं भणियं इमीए । 7 भो भो सुणेह तुब्भे तुब्भे च्चिय लोग-पालया एत्थ । मोत्तूण णियय-दइयं मणसा वि ण पत्थिओ अण्णो ।। 9 तुब्भे च्चिय भणह फुडं जइ णो एत्थं मए जुवाणाणं । धवलुव्वेल्लिर-पंभल-णयण-सहस्साइँ खलियाई ।। 11 मज्झं पुण पेच्छसु वल्लहेण अह एरिसं पि जं रइयं । पिय-सहि-समूह-मज्झ-ट्ठियाए गोत्तं खलंतेण ।। 13 ता तस्स गोत्त-खलणुल्लसंत-संताव-जलण-जलियाए । कीरइ इमं अउण्णाएँ साहसं तस्स साहेज्जा ।।' 15 भणमाणीए चलण-तलाहयं पक्खित्तं आसणं, पूरिओ पासओ, लंबिउं पयत्ता, __णिग्गया णयणया, णिरुद्धं णीसासं, वंकीकया गीवा, आयड्डियं धमणि-जालं, 17 सिढिलियाई अंगयाई, णिव्वोलियं मुहं ति । एत्थंतरम्मि इमो माणभडो तं जुवई वंद्रे अपेच्छमाणो जायासंको घरं आगओ । पुच्छिया य णेण माया ‘आगया 19 एत्थ तुह वहु' त्ति । भणियं च तीए ‘पुत्त, आगया सोवणयं पविठ्ठा' । गओ इमो सोवणयं जाव पेच्छइ दीवुजोए तं वीणं पिव महरक्खरालाविणी णिय21 उच्छंग-संग-दुल्ललियं वील-कीलयावलंबिणी । तं च तारिसिं पेच्छिऊण ससंभमं पहाविओ इमो तत्तोहत्तं । गंतूण य णेण छरं त्ति छिण्णो पासओ 1) ] जुवईअणपरिअणयाणइ ताव य अत्ता, P परिवारा य ण. 2) J तयागया, P सासूए J पुत्तय for पुत्ति. 3) P चेय महालग्गो त्ति. 4) P दलिया इव विर०. 5) J उवरिल्लयेण, P खीलए, P om. य in both places. 6) P गले पास भणियमिमीए. 7) J णिसुणह for सुणेह, P तुब्भे तुब्भि, ] लोअपालया. 8) J णिअअदइयओ. 10) P धवलुवेल्लिरपम्हरनयण. 11) J पिअं P पियं (पि जं ed.). 13) P खलणुल्लसंताव, J जवियाए. 14) P कह वि ता for साहसं, J साहेजो. 15) ] पक्खिअं, P आसण्णं. 16) J णिग्गया णअणयणया, P निरुद्धो नीसासो । वकीगया, P आयट्टियं धणिजालं, J धम्मणिजालं सिढिलयाई. 17) P अंगाई, J णिव्वोलिअं मुहं मि । P निबोल्लिमहं ति ।, P जुवइ. 18) J वंदे for वंद्रे, P om. य. 19) P बहुय त्ति, J पुत्तय for पुत्त, J गओ य इमो. 20) J महुरालाविणीं णिययुच्छंग. 21) P उत्संग, P लील for वील, P तारिसं. 22) P पहाइओ, P तत्ताहुत्तो, Jom. णेण, P ज्झड for छर, P पासाओ.
SR No.022707
Book TitleKuvalaymala Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy