________________
१३२
(१०३) 1 पुरओ ण च्छाया-रक्खणं कयं । अहो णिद्दक्खिण्णया, अहो णिल्लज्जया, अहो __णिण्णेहया, अहो णिप्पिवासया, अहो णिब्भयया, अहो णिग्घिणया, जेण 3 पडिवक्ख-वण्ण-खलण-पडिभेयं कुणमाणेण महंतं दुक्खं पाविया । ता महं ___ एवं वियाणिय-सोहग्गाए ण जत्तं जीविउं । अवि य । 5 पडिवक्ख-गोत्त-कित्तण-वज्जासणि-पहर-घाय-दलियाए ।
दोहग्ग-दूमियाए महिलाए किं व जीएणं ।। 7 इमं च चिंतिऊण तस्स महिला-वंद्रस्स मज्झाओ णिक्खमिउं इच्छइ, ण य से
अंतरं पावइ । ताव य 9 बहु-जुवईयण-कुंकुम-वास-रउभ्य-धूलि-मइलंगो ।
वच्चइ छणम्मि हाउं अवर-समुद्द-द्रह सूरो ।। 11 जह जह अल्लियइ रवी तुरियं तुंगम्मि अत्थ-सिहरम्मि ।
तह तह मग्गालग्ग धावइ तम-णियर-रिवु-सेण्ण ।। 13 सयल-णिरुद्ध-दिसिवहो पूरिय-कर-पसर-दूसह-पयावो ।
तिमिरेण णरिदेण व खणेण सूरो वि कह खविओ ।। 15 अत्थमिय-सूर-मंडल-सुण्णे णहयल-रणंगणाभोए ।
वियरइ कज्जल-सामं रक्खस-वंद्र व तम-णिवहं ।। 17 (१०३) एयम्मि एरिसे अवसरे दरिउम्मत्त-दिसा-करि-कसिण-महामहवडे ___विय पलंबिए अंधयारे णिग्गया जुवइसत्थाओ सा इमस्स महिला । चिंतियं च 19 णाए । 'कहिं उण इमं दोहग्ग-कलंक-दूसियं अत्ताणं वावाइउं णिव्वुया होहं ।
अहवा जाणियं मए, इमं वण-संड, एत्थ पविसिऊण वावाइस्सं । अहवा ण 21 एत्थ, जेण सव्वं चेय अज उज्जाण-वणंतरालं उववणं पिव बहु-जण-संकुलं ।
एत्थ मह मणोरहाणं विग्धं उप्पज्जइ त्ति । ता घरे चेय वासहरयं पविसिउं जाव ___1) P निदक्खिन्नया अहो निल्लच्छया. 2) J निग्घिणयया. 4) J एयं. 7) P निक्खिविओ for णिक्खमिउं, P निय for ण य. 9) J वासर धूलिमइलंगो (note the form of अ), P रइद्भूय. 12) P निवु for रिवु. 13) J अयल for सयल. 14) P मरिदेण, P सूरो कहं. 15) P सुण्ण for सुण्णे, P रणंगणोहोए. 16) P रक्खसं. 17) Jom. दरि, P दरियुमत्त, P महामुडवडे विलंबिए अंध०. 18) Jom. अंधयारे, J ताओ before जुवइ, P only for इमस्स, P विचिंतियं. 19) P कहं पुण, J दूसिउं, P हत्ताणं for अत्ताणं. 20) P अवि य for अहवा. 21) Jom. अज, P om. उज्जाण. 22) P मम for मह, P वासघरयं.