________________
(१०२)
१३१ 1 एवं च भणिए णियय-पियाणं चेय पुरओ गाइउं पयत्ता हिंदोलयारूढा । __ तओ को वि गोरीयं गायइ, को वि सामलियं, को वि तणुयंगी, को वि 3 णीलुप्पलच्छी, को वि पउम-दलच्छि त्ति ।
(१०२) एवं च परिवाडीए समारूढो माणभडो अंदोलए, अक्खित्तो य 5 अंदोलए जुवाण-जणेण । तओ णियय-जायाए गोरीए मय-सिलंबच्छीए परओ
गाइउ पयत्तो इम च दुवइ-खंडलयं ।। 7 परहुय-महुर-सद्द-कल-कूविय-सयल-वणंतरालए ।
कुसुमामोय-मुइय-मत्त-भमरउल-रणंत-सणाहए ।। 9 बहु-मयरंद-चंद-णीसंदिर-भरिय-दिसा-विभायए ।
जुवइ-जुवाण-जुवल-हिंदोलिर-गीय-रवाणुरायए ।। 11 एरिसयम्मि वसंतएँ जइ सा णीलुप्पलच्छिया पमएँ ।
आलिंगिज्जइ मुद्धिय सामा विरहूसुएहिँ अंगेहिं ।। 13 एयं सामाए गोत्तं गिज्जमाणं सुणिऊणं सा तस्स जाया सरिस-गाम-जुवई
तरुणीहिं जुण्ण-सुरा-पाण-मउम्मत्त-विहलालाव-जंपिरीहिं काहिं वि हसिआ, 15 काहिं वि णोल्लिया, काहिं वि पहया, काहिं वि णिज्झाइया, काहिं वि प्रिंदिया,
काहिं वि तज्जिया, काहिं वि अणुसोइय त्ति । भणिया य ‘हला हला, अम्हे 17 चिंतेमो तुज्झ जोव्वण-रूय-लायण्ण-वण्ण-विण्णाण-णाण-विलास-लास
गुण-विणयखित्त-हियओ एस ते पई अण्णं महिलियं मणसा वि ण पेच्छइ । 19 जाव तुमं गोरी मयच्छिं च उज्झिउं अण्णं कं पि साम-सुंदरं कुवलय-दलच्छिं
च गाइउं समाढतो, ता संपयं तुज्झ मरिउं जुज्जइ' त्ति भणमाणीहिं 21 णोल्लिज्जमाणी । ते खेल्लाविउं पयत्ता । इमं च णिसामिऊणं चिंतिउं पयत्ता हियए __णिहित्त-सल्ला विव तवस्सिणी 'अहो इमिणा मम पिययमेणं सहिययणस्स वि
___1) P चेव, J पवत्ता P पयत्तो, P हिंदोलयारूढो कं कोवि गोरियं. 2) ] कोई for कोवि, J गाययइ, P सामलिं, J सामलंगिं for तणुयंगी. 4) Jom. च, P अक्खित्तओ. 5) J अंदोलउ, P जाए for जायाए, P सिलिंबच्छीए. 7) P वणंतरालोए. 8) P भमरालि for भमरउल, J रणंतसयसणाहए. 9) P मंदं for चंद, P दिसाविहायए. 10) P रवाणुराईए. 11) P जइया for जइ सा, J णिलुप्पलच्छिया P नीलुप्पलच्छिया, J पयतएण P पयत्तणए for पमएँ (emended). 12) JP मुद्धिया, J विरहूसएहिं अंगएहिं, P विहूसुएहिं, 13) P एयं च सा, P om. सा, J सरिसा. 14) J मयुम्मत्त, P पाणमत्तविहलालीव, J काहिं वि in all places, P काहिं मि in all places, P om. काहिं वि पहया. 15) P मिज्झाइया, Jom. काहिं वि प्रिंदिया काहिं वि तज्जिया. 16) P अणुसोच्चिय, J अम्हेहिं चिंतेमो. 17) P तुह for तुज्झ, P लावण्ण विन्नाणेण य विलाससालगुणविणयविक्खत्तहियया अन्नं. 19) P तुमं गोरिं, P उज्झिय अन्नं किं पि समासुंदरि. 20) P पयत्तो for समाढत्तो. 21) P नोलिज्जमाणी खेल्ला०, P पइत्ता for पयत्ता. 22) P मम पिएण सहियायणस्स पुरओ.