________________
१३०
I
सामंता इव पणया रुक्खा बहु- कुसुम - भारेण ।। रेहइ किंसुय-गहणं कोइल-कुल- गेज्जमाण - सद्दालं । णव-रत्तंसुय-परिहिय- णव - वर - सरिसं वणाभोयं || साहीण-पिययमाणं हरिसुप्फुल्लाइँ माहव-सिरीए । 5 पहिय - घरिणीण णवरं कीरंति मुहाइँ दीणाई || सुव्वइ
गामे गामे कय-कलयल-डिंभ - पडहिया - सद्दो | विविह-रसत्थ-विरइओ चच्चरि - सद्दो समुट्ठाइ ।। पिज्जइ पाणं गिज्जइ य गीययं बद्ध-कलयलारावं । 9 कीरइ मयणारंभो पेसिज्ज वल्ल दूई ||
- णिबद्ध-दढ-दीह
(१०१) तओ एयम्मि एरिसे वसंत - समए तरुवर - साहा - 11 माला-वक्कलय-दोला-हिंदोलमाण-वेल्लहल-विलासिणी-विलास-गिज्जमाणमणहरे महु-मास-माहवी-मयरंदामोय-मुइय-मउम्मत्त-महुयर-रुइराराव13 मणहर-रुणरुणेंत-जुवल - जुवइ-जणे सो माणभडो गाम- जुवाण-वंद-समग्गो अंदोलए अंदोलेउमाढत्तो । भणियं च जुवाण -जणेण तालं दाऊण 'भो भो गाम15 वोद्रहा णिसुणेह एक्वं वयणं ।
'जो जस्स हियय-दइओ णीसंकं अज्ज तस्स किर गोत्तं ।
3
7
(१०१)
17 गाएयव्वमवस्सं एत्थ हु सवहो ण अण्णस्स ।। '
पडिवण्णं च सव्वेणं चेय गाम- जुवाण -जणेणं । भणियं च सहत्थ-ताल19 हसिरेहिं ‘रे रे सच्चं सच्चं सुंदर सुंदर च संलत्तं । जो जस्स पिओ तस्स इर अज्ज गोत्तं गाएयव्वं अंदोलयारूढएहिं ण अण्णस्स । अवि य ।
21
सोहग्ग-मउम्मत्ता ज च्चिय जा दूहवाओ महिलाओ । ताणं इमाणं णवरं सोहग्गं पायडं होइ ।। '
2) J केंसुअगहणं, P गिज्झमाण. 3) P नवरत्तसुरलसपरिहिय, P वणाभोए. 4) P सीहीण, J पिययमाणीहरिसु ० . 5) J घरिणीए णवरं. 6) Pom. कय, P डिंभजणपडिहया. 7) P विरईओ, J समुद्धाइ 8) Pom. य. 9) P वल्लहो. 10 ) तरुयर. 11) P डोला for दोला. 12) J मणहरो, Jom. मुझ्य, J मयुम्मत्त, P मुझ्यमणुत्त for मउम्मत्त, J P रुइरावमण॰. 13) J रुणुरुणेंत, जणो for जणे. 14 ) P अंदोलिए, P भो भो भो, J गामवोदुहा. 16) J हियइदइओ. 17) P समहो. 18) J णाय डिवण्णं for पडिवण्णं, P जुवाणवणेण, J सहत्थयाल. 19) P हसिएहिं, Jom. च, P तस्स किर, 20) Pom. अज्ज, P अंदोलयारूढेहिं. 21 ) P मओम्मत्ता.