________________
(१००)
१२९ 1 कइवय-पुरिस-परिकय-परिवारो वारिजंतो वि पिउणा कुलउत्तयाए
पुरिसाहिमाण-गहिओ तहिं चेव गामे पर-बलस्स थक्को । 3 अव्वो दुहा वि लाहो रणंगणे सूर-वीर पुरिसाण ।
जइ मरइ अच्छराओ अह जीवइ तो सिरी लहइ ।। 5 एवं चिंतयंतस्स समागयं पुलिंदस्स संतियं बलं । ताव य,
एसेस एस गेण्हह मारे-मारेह रे दुरायारं । 7 जेणम्ह सामिओ च्चिय णिहओ अकयावराहो वि ।। ___ एयं च भणमाणा समुद्धाइया सव्वे समुत्थ-रिउ-भडा । 9 इमो य आयड्डिय-खग्ग-रयणो कह जुज्झिउं समाढत्तो ।
वेलं उप्पइओ च्चिय पायालयलम्मि पइसए वेलं । 11 कइया वि धाइ तुरियं चक्काइट्ठो व्व परिभमइ ।।
(१००) एवं च जुज्झमाणेणं-थोवावसेसियं तं बलं इमिणा । तह दूसह13 पहरंतो-गुरु-क्खय-णीसहो पाडिओ तेहिं उच्छूढो य तस्स णियएहिं पुरिसेहिं
मिलिओ णियय-पिउणो । ते वि पलायमाणा कह कह वि संपत्ता णम्मया15 तीर-लग्गं अणेय-वेलुया-गुम्म-गोच्छ-संकुलं वण-महिस-विसाण-भजमाण
वइ-वेढं उद्दाम-वियरंत-पुल्लि-भीसणं एक्कं पच्चंतिय-गामं । तं चेय दुग्गं 17 समस्सइऊणं संठिया ते तत्थ । इमो य माणभडो गुरु-पहर-परद्धो कह कह वि
रूढ-वणो संवुत्तो । तत्थ तारिसे पच्चंते अच्छमाणाणं वोलिओ कोइ कालो । 19 ताव य
कड्डिय-मुहल-सिलीमुह-दुप्पेच्छो कोइला-कलयलेणं । 21 चूय-गइंदारूढो वसंत-राया समल्लीणो ।।
अल्लीणम्मि वसंते णव-कुसुमब्भेय-रइयमंजलिया ।
1) P om. परिकय, P कुणउत्तया पुरिसाभिमाण. 2) J चेय गामे. 3) J लाभो, P रणंगणो धीरवीर. 4) J सिरिं लहइ. 5) P चिंतियंतस्स, P पुलिंदसतियं. 6) P om. रे. 7) J चिय for च. 8) P संमरित्तु for समुत्थरिउ. 9) P वि for य, P पयत्तो for समाढत्तो. 10) P इव for च्चिय, P पायालइलंमि. 11) J चक्काइद्धं व. 12) Jom. तं. 13) J पयरंतो गुरु, P पहरंतो खुरप्पेणं नीसहा पाडिओ तेहिं उव्वूढो तस्स, P om. पुरिसेहिं. 14) P मिलिय for मिलिओ. 15) P तीरं लग्गं, J वेसलया for वेलुया. 16) P नियरंत for वियरंत, J पच्चंतियागाम, P दुग्गें. 17) P वि for य (after इमो), Jपहर पारद्धो. 18) P तारिसो. 20) J मुहरपेच्छि ओइला. 22) P नवकुसुमुच्छेयरइयसंजलिया.