SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ (९९) १२८ | ताव य मंदर-गरुओ पुरिसो जा परिहवं ण पावेइ । ___ परिभव-तुलाएँ तुलिओ तणु-तणुय-तणाओं तणुययरो ।।' 3 एवं एरिसं चिंतिऊण समुक्खया जम-जीहा-संणिहा छुरिया । ताव य अवियारिऊण कज्जाकजं अयाणिऊण सुंदरासुंदरं अचिंतिऊण अत्तणो 5 मरणामरणं 'सव्वहा जं होउ तं होउ' त्ति चिंतिऊणं पहओ वच्छत्थलाभोए ___ पुलिंदो इमिणा रायउत्तो त्ति । अवि य । 7 ण गणेइ परं ण गणेइ अप्पयं ण य होंतमहाहोतं । माणमउम्मत्त-मणो पुरिसो मत्तो करिवरो व्व ।। 9 तं च विणिवाइऊण णिक्खतो लहुं चेव अत्थाणि-मंडवाओ । ताव य गेण्हह गेण्हह को वा केण व मारेह लेह रे धाह । 11 उद्धाइ कलयल-रवो खुहियत्थाणे जलणिहि व्व ।। (९९) एत्थंतरम्मि एसो माणभडो उद्धाइओ णियय-गामहत्तं । कयावराहो 13 भुयंगो इव झत्ति संपत्तो णियय-घरं भणिओ य तेण पिया ‘बप्पो बप्पो, मए इमं एरिसं वुत्तंतं कयं । एयं च णिसामेउं संपयं तुमं पमाणं किमेत्थ कायव्वं' 15 ति । भणियं च वीरभडेणं ‘पुत्त, जं कयं तं कयं नाम, किमेत्थ भणियव्वं । अवि य । 17 कज्जं जं रहस-कयं पढमं ण णिवारियं पुणो तम्मि । य जुज्जइ भणिऊणं पच्छा लक्खं पि वोलीणं ।। 19 एत्थ पुण संपयं जुत्तं विदेस-गमणं तयणुप्पवेसो वा । तत्थ तयणुप्पवेसो ण___ घडइ । ता विदेस-गमणं कायव्वं । अण्णहा णत्थि जीवियं । ता सिग्घं करेह 21 सजं जाण-वाहणं' । सज्जियं च । आरोवियं च णेहिं सयलं सार-भंडोवक्खरं । पत्थिया य णम्मया-कूलं बहु-वंस-कुडंग-रुक्ख-गुम्म-गुविलं । इमो पुण ___ 1) P मंदरगुरुओ, P परिहव. 2) P तणुयाउ for तणुयतणाओ. 3) J एयं च एरिसं, P उक्खया for समुक्खया, J जमजीहसण्णिह. 4) P अवयारिऊण, P सुंदर चिंतिऊण. 5) P सव्वहा जं होउ त्ति. 6) P रायपुत्तो. 7) J अप्पयं णो य होन्तमइहोंत, P दांतं for होतं. 8) J माणमएउम्मत्त P माणं मउम्मत्त. 9) J च णिवाइऊण, P रायत्थणे for अत्थाणि. 10) J धावह P धाय. 11) P खुहिओ अत्थाणे. 12) P सो for एसो, P गामाहुत्तो. 13) J च्छअंगो for भुयंगो, P अत्ति for झत्ति, P om. य, P णेण for तेण, P बप्पो बप्प. 14) P om. एरिसं, P एवं च. 15) J भणिअं for भणियव्वं. 17) P जं कह वि रहसरइयं पढम. 19) P एत्थं पुम, P वि एस for विदेस, P तणुयपवेसो वा. 21) P आहोहियसयलसार, J भंडारवक्खरं. 22) J णम्मयाकुलं, P कुडुंग.
SR No.022707
Book TitleKuvalaymala Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy