________________
(९८)
१२७
1 होऊण होइ कस्स वि ण होइ होऊण कस्सइ णरस्स ।
पढम ण होइ होइवि पुण्णंकुस-कड्डिया लच्छी ।। 3 तस्स य एक्को च्चिय पुत्तो वीरभडो णाम णियय-जीयाओ वि वल्लहयरो । सो
तं पुत्तं घेत्तूण उज्जेणियस्स रण्णो ओलग्गिउं पयत्तो । दिण्णं च राइणा 5 ओलग्गमाणस्स तं चेव कूववंद्र गाम । कालेण य सो खेत्तभडो अणेय-रण
सय-संघट्ट-वइरि-वीर-तरवारि-दारियावयवो जरा-जुण्ण-सरीरो परिसक्किऊण 7 असमत्थो तं चेय पुत्तं वीरभडं रायउले समप्पिऊण घरे चेय चिट्ठिउं पयत्तो ।
रायउले वि तस्स पुत्तो चेय अच्छिउँ पयत्तो । तस्स य से पुत्तस्स सत्तिभडो 9 णाम । सो उण सहावेण थद्धो माणी अहंकारी रोसणो विहम्मत्तो जोव्वण
गविओ रूव-माणी विलास-मइओ पुरिसाभिमाणी । तस्स य एरिसस्स सव्वेणं 11 चेय उज्जेणएणं रायउत्त-जणेणं सत्तिभडो त्ति अवमण्णिऊण माणभडो त्ति से __ कयं णामं । तेण णरणाह, सो उण एसो माणभडो । अह अण्णम्मि दियहे 13 उवविढे सयले महाराय-मंडले णिय-णिय-त्थाणेसु समागओ माणभडो । तओ
राइणो अवंतिवद्धणस्स कय-ईसि-णमोक्कारो णिययासण-ट्ठाण-पेसियच्छि15 जुओ जाव पेच्छइ तम्मि ठाणे पुलिंद-रायउत्तं उवविट्ठ । तओ वलिओ तं चेय ___ दिसं । भणियं च णेण 'भो भो पुलिंद, मज्झ संतियं इमं आसणट्ठाणं, ता उट्ठसु 17 तुम' । पुलिंदेण भणियं ‘अहं अयाणतो इहोवविट्ठो, ता खमसु संपयं, ण उणो
उवविसिस्सं' । तओ अण्णेण भणियं अहो, एवं परिभवो कीरइ वरायस्स' । 19 चिंतियं च माणभडेण 'अहो, इमिणा मह पुलिंदेण परिहओ कओ । ताव
जीवियं जाव इमाणं परिभवं सहिज्जइ त्ति । अवि य । 21 जाव य अभग्ग-माणं जीविज्जइ ताव जीवियं सफलं । ___ परिहव-परिमलिय-पयावस्स भण किं व जीवेणं ।। अण्णं च ।
1) P होउं न होइ, P कस्सइ न होइ. 2) J पुण्णुंकुस, P कुट्टिआ for कड्डिया. 3) 1 एक्को चेय, P पुरित्तो for पुत्तो, Jom. वीरभडो णाम, P निय for णियय. 4) P घेत्तु उज्जेणयस्स, J दिण्णों for दिण्णं. 5) P om. य, P सो खत्तहडो. 6) P स for सय, J दरिया. 7) P तं चेव, J सत्तिभडं for वीरभडं, P चेव. 8) P राउले, Jom. वि, P om. चेय, Jom. तस्स य से पुत्तस्स सत्तिभडो णाम I. 9) P विहवुमत्तो. 10) J भवमाणी for रूवमाणी, J मुइओ P मईओ, P पुरिसाहिमाणी, P एरिसयस्स. 11) Pom. first त्ति. 12) Pom. तेण, Jom. दियहे. 13) J महाराइ, P नियनिययठाणेसु. 14) P राइणा अविंतिवद्धणस्स य कय, P om. ट्ठाण, P पेसियच्छीओ तं जाव. 15) P रायउत्तिं, P तओ चलिओ, P om. चेय. 16) Jom. इमं, P आसणत्थाणं. 18) P अन्नेहिं for अण्णेण, P परिहवो कवरायस्स. 19) P om. च, P परिहवो, P ता जीवितं जाव. 20) J परिहवं P परिभवो. 22) P परिमलय, J पयावयस्स, P भण कस्स जीएणं.