________________
१३६
(१०५) 1 अव्वो मज्झ पियल्लओ ण-याणिमो एस पत्थिओ कहिं पि ।।
ता इमस्स चेय मग्गालग्गा वच्चामो' त्ति चिंतिऊण णीहरिया वास-घरयाओ। 3 पुच्छिया य सासुयाए ‘पुत्ति, कत्थ चलिया' । तीए भणियं । ‘एसो ते पुत्तो
कहिं पि रुठ्ठो पत्थिओ' त्ति भणमाणी तुरिय-पय-णिक्खेवं पहाइया । तओ 5 ससंभमा सा वि थेरी मग्गालग्गा । चिंतियं च तेण इमस्स पिउणा वीरभडेणं ।
'अरे सव्वं चेय कुडंबयं कत्थ इमं पत्थियं' ति चिंतयंतो मग्गालग्गो सो वि 7 वीरभडो । इमो य घण-तिमिरोत्थइए कुहिणी-मग्गे वच्चमाणो कह-कह वि
लक्खिओ तीए । बहु-पायव-साहा-सहस्संधयारस्स पच्चंत-गाम-कूवस्स तडं 9 पत्तो । तत्थ अवलोइयं च णेण पिट्ठओ जावोवलक्खिया णियय-जाय त्ति । तं
च पेच्छिऊण चिंतियमणेण । 'दे पेच्छामि ताव ममोवरि केरिसो इमीए सिणेहो' 11 त्ति चिंतयंतेण समुक्खित्ता एक्का गाम-कूव-तड-संठिया सिला । समुक्खिविऊण
य दढ-भुय-जंत-पविद्धा पक्खित्ता अयडे । पक्खिविऊण य लहं चेय 13 आसण्ण-संठियं तमाल-पायवं समल्लीणो । ताव य आगया से जाया । सिला___ सद्द-संजणिय-संकाए अवलोइयं च इमीए तं कूयं । जाव दिटुं 15 वित्थिण्ण-सिला-घाउच्छलंत-जल-तरल-वेविर-तरंग ।
कूवं तं पिव कूवं सुव्वंतं पडिसुय-रवेण ।। 17 तं च तारिसं दद्दूण पुलइयाइं तीए पासाइं । ण य दिट्ठो इमो तमाल___ पायवंतरिओ । तओ चिंतियं । ‘अवस्सं एत्थ कूवे मह दइएण पक्खित्तो अप्पा 19 होहिइ । ता किमेत्थ करणीयं । अहवा
सो मह पसाय-विमुहो अगणिय-परिसेस-जुवइ-जण-संगो । 21 एत्थ गओ गय-जीवो मज्झ अउण्णाए पेम्मंधो ।।
सयणे परिभूयाओ दोहग्ग-कलंक-दुक्ख-तवियाओ ।
1) J पिएल्लओ, P एस कयं पि पत्थिओ. 2) J वासहरयाओ. 3) P सासूए, J पुत्त for पुत्ति. 5) J वि से थेरी, P पिउणो. 6) J कुडुंबयं, P om. कत्थ, P पत्थिय त्ति, Jom. चिंतयंतो मग्गालग्गो etc. to णिययजाय त्ति ।. 8) P पाया for साहा (ed.). 9) P अवलोइउं च णेणापिट्ठिओ, P निययजाइ त्ति । 10) P दे पच्छामि, Jom. इमीए. 11) P चिंतिय तेण, J एगाम, P संसिया for संठिया. 12) Jom. य, P भुया for भुय, P पविठ्ठा for पविद्धा, P adds य before अयडे. 14) P संका for संकाए, J कूवं । जावय दिटुं. 15) P घायउच्छलंत. 16) J तं पि कूवसुव्वत्तयडासुअ, P सुव्वंतं. 17) J तीय. 18) P एत्थं, J पविठ्ठो for पक्खित्तो. 19) P होहीई. 21) J गयजीओ, J पेम्मद्धो P पेमंधो.