________________
(९५)
1
3
पुण मयस्स अंगट्ठियाइँ छुब्भंति जण्हवी-सलिले । तं तस्स होइ धम्मं एत्थ तुमं केण वेलविओ ।।
5
ता एत्थ णवर णरवर एस वराओ अयाणुओ मुद्धो । पाव-परिवेढिओ च्चिय भामिज्जइ मंद - बुद्धीहिं ||
7 एयं च सोऊण सव्वं सच्चयं तं णियय- पुव्व - वुत्तंतं, पुणो वि विणय - रइअंजलिउडो भत्ति-भराऊरमाण - सब्भावो ।
जुत्ति-वियारण- जोग्गं तम्हा एयं ण होइ विबुहाण । - वित्थर - परंपराए गयं सिद्धी ॥
मूढ - जण - वयण - 1
जं
१२३
9 संवेग-लद्ध-बुद्धी वेरग्गं से समल्लीणो ।।
उद्धाइओ भगवओ चलण-जय-हुत्तं, घेत्तूण भगवओ चलण-जुयलं करयलेहिं, 11 अवि य,
15
संवेग-लद्ध-बुद्धी बाह-जलोयलण-धोय-गुरु-चलणो । 13 मुणिणो चलणालग्गो अह एयं भणिउमादत्तो ।।
||
‘भयवं जं ते कहियं मह दुच्चरियं इमं अउण्णस्स । अक्खर- र-मेत्तेण वि तं ण य विहडइ भणियाओ तुम्ह ता जह एयं जाणसि तह णूण वियाणसे फुडं तं पि । 17 जेण महं पावमिणं परिसुज्झइ अकय-पुण्णस्स ।।
ता मह कुणसु पसायं गुरु- पाव - महासमुद्द - पडियस्स । 19 पणिवइय- वच्छल च्चिय सप्पुरिसा होंति दीणम्मि ।।'
एवं च पायवडिओ विलवमाणो गुरुणा भणिओ 'भद्दमुह, णिसुणेसु मज्झ 21 वयणं । एवं किल भगवंतेहिं सव्वण्णूहिं सव्व - तित्थयरेहिं पण्णवियं परूवियं 'पुव्विं खलु भो कडाणं कम्माणं दुप्पडिकंताणं वेयइत्ता मोक्खो, णत्थि
2) P गय, P has here the verse किंतु पवित्तं तियसिंदसेवियं मणविसुद्धिकरयं च । एत्तियमेत्तेण कओ तस्स भर वो अवंतीए - compare the readings with the verse in J noted above, p. 122, foot-note, 93 ) J पुण एयस्स. 5 ) Pom. णवरं, P अयाणओ सुद्धो. 6) P परिवेड्डिओ, J पाव for मंद. 7) J सचयं P सम्मय, P तिययं for णियय, Jom. वि. 8) J रइयविणय अंजलीउडो. 9) J संव्वेयलद्ध. 10) P जुयलहुत्तो. 11) P omits अवि य. 12 ) J संवेय, Pom. धोय. 13) P चलणजुयललग्गो. 14) P भगवं, P तेहिं for ते. 15) J मत्तेण for मेत्तेण. 16) P मि for पि. 20) P भद्द मह सुणेसु मह वयणं. 21 ) P किर for किल. 22) J दुप्परकंताणं, P वेइत्ता.