________________
१२४
(९६) 1 अवेयइत्ता, तवसा वा झोसइत्ता' । तेण तुम कुणसु तवं, गेण्हसु दिक्खं,
पडिवज्जसु सम्मत्तं, णिंदसु दुच्चरियं, विरमसु पाणि-वहाओ, उज्झसु परिग्गहं, 3 मा भणसु अलियं, णियत्तसु पर-दव्वे, विरमसु कोवे, रज्जसु संजमे, परिहरसु
मायं, मा चिंतेसु लोह, अवमण्णसु अहंकारं, होसु विणीओ त्ति । अवि य । 5 एवं चिय कुणमाणो ण हु णवर इमं ति जं कयं पावं ।
भव-सय-सहस्स-रइयं खणेण सव्वं पणासेसि ।।' 7 एयं च सोऊण भणियं चंडसोमेण ‘भयवं, जइ दिक्खा-जोग्गो हं, ता महं देसु
दिक्ख' ति । गुरुणा वि णाणाइसएणं उवसंत-खविय-कम्मो जाणिऊण 9 पवयण-भणिय-समायारेण दिक्खिओ चंडसोमो त्ति ।। ।
(९६) भणियं च पुणो वि गुरुणा धम्मणंदणेणं । 11 ‘माणो संतावयरो माणो अत्थस्स णासणो भणिओ ।
माणो परिहव-मूलं पिय-बंधव-णासणो माणो ।। 13 माणत्थद्धो पुरिसो ण-याणइ अप्पणं णाणप्पणं, ण पियं णापियं, ण बंधुं णाबंधुं,
ण सत्तुं णासत्तुं, ण मित्तं णामित्तं, ण सज्जणं णासज्जणं, ण सामियं णासामियं, 15 ण भिच्चं णाभिच्चं, ण उवयारिणं णाणुवयारिणं, ण पियंवयं णापियंवयं, ण
पणयं णापणयं, ति । अवि य 17 लहुयत्तणस्स मूलं सोग्गइ-पह-णासणं अणत्थयर ।
तेणं चिय साहहिं माणं दूरेण परिहरियं ।। 19 माण-महा-गह-गहिओ मरमाणो पेच्छए ण वारेइ ।
___ अवि मायरं पियं भारियं पि एसो जहा पुरिसो ।।' 21 भणियं च राइणा भयवं, बहु-पुरिस-संकुले ण-याणियो को वि एस पुरिसो'
त्ति । भणियं च धम्मणंदणेण । ___1) J व for वा, J जोसइत्ता. 3) P भणेसु, P विरजसु. 4) J अहंकारो. 7) P भगवं, P दिक्खाए जोगो अहं ता महं. 8) P om. ति, P नाणाइसए उव०, P खइय. 10) J तु for च before पुणो. 12) P मूलो, P बंधुविणासणो. 13) P माणथद्धो, P अप्पयं नाणप्पयं, P न बंधू नाबंधू. 14) Jण सत्तू णासत्तू. 15) P नाउवयारिणं, P पिय• for पियं• in both places. 17) P पणनासणं अणत्थकरं. 20) P मारियं for मायरं, J पिया for पियं. 21) P भगवं.