________________
१२१
1 पब्भार-वोच्छाहिओ पजलिओ जलिओ जलण-जलावली-पन्भारो ।
एत्थंतरम्मि चंडसोमो आबद्ध-परियरो उद्धाइओ जलियं चियं पविसिउं । ताव य 3 गेण्हह गेण्हह रे रे मा मा वारेह लेह णिवडतं । ___ इय णिसुय-सद्द-समुहं बलिय-जुवाणेहिँ सो धरिओ ।। 5 भणियं च णेण ‘भट्टा भट्टा, किं मए पाव-कम्मेण जीविएणं । अवि य ।
धम्मत्थ-काम-रहिया बुहयण-परिणिंदिया गुण-विहूणा । 7 ते होंति मय-सरिच्छा जीवंत-मयल्लया पुरिसा ।। ___ता ण कजं मह इमिणा पिय-बंधव-णिहण-कलुसिएणं बुहयण-परिणिदिएणं 9 अणप्पणा इव अप्पणा' । भणियं च हल-गोउल-छल-संवड्डिएहिं पिय
पियामह-परंपरागएक्केक्कासंबद्ध-खंड-खंड-संघडिय-मणु-वास-वम्मीय-मकंड11 महरिसि-भारह-पुराण-गीया-सिलोय-वित्त-पण्णा-सोत्तिय-पंडिएहिं 'अत्थेत्थ
पायच्छित्तं, तं च चरिऊण पाव-परिहीणो अच्छसु' त्ति । भणियं च चंडसोमेणं 13 'भगवंतो भट्टा, जइ एवं ता देसु मह पायच्छित्तं, जेण इमं महापावं सुज्जई'
त्ति । ता एक्केण भणियं । ‘अकामेन कृतं पापं अकामेनैव शुद्ध्यति' । अण्णेण 15 भणियं असंबद्ध-पलाविणा । 'जिघांसतं जिघांसीयान्न तेन ब्रह्महा भवेत्' । ___अण्णेण भणियं । ‘कोपेन यत्कृतं पापं कोप एवापराध्यति' । अण्णेण भणियं । 17 ‘ब्राह्मणानां निवेद्यात्मा ततः शुद्धो भविष्यति'। अण्णेण भणियं। ‘अज्ञानाद्यत्कृतं ___पापं तत्र दोषो न जायते' । 19 (९५) एवं पुव्वावर-संबंध-रहियवरोप्पर-विरुद्ध-वयणमणुगाहिरेहिं सव्वहा ___किं कयं तस्स पायच्छित्तं महा-बढर-भट्टेहिं । सयलं घर-सव्वस्सं धण-धण्ण21 वत्थ-पत्त-सयणासण-डंड-भंड-दुपय-चउप्पयाइयं बंभणाणं दाऊण, इमाइं च
घेत्तुं, जय जिय त्ति अहव अट्ठिताई भिक्खं भमंतो कय-सीस-तुंड-मुंडणो
1) J वोच्छहिओ, P om. जलिओ, P जलिय for जलण. 2) P उद्धाइयं, P चिई पइसिउं. 3) J गेण्ह गेण्ह रे, P हंती for मा मा. 4) J णिसुणिय, P निसुयद्द, J सम्मुहं. 5) P भद्दा भद्दा, P कमेण. 7) P जीयंती मइल्लया. 9) J इवप्पणो, J थल for छल, P संवट्ठिएहिं. 10) J गएक्के कोसबद्ध• P गए एक्केक्कासंबंध, P om. खंडखंड, P मणुय for मणु, P वंमीय. 11) J वित्तं, P विडंबणा for वित्तपण्णा, J प्पडिएहिं. 12) P om. च after भणियं. 13) P ताए for ता, P मे for मह, P repeats महापायच्छित्तं जेण इमं. 14) P तओ for ता. 19) P संबद्धेहिं अवरोप्पर, J वयणामणुगाहिरेहिं P बयणमेतुनाहिरेहिं. 20) P वट्ट for बढर, P सयलघर. 21) P पत्थ for पत्त, J०प्पयाईयं P ०प्पयादियं, J णिक्खंतो for इमाइं च घेत्तुं जय जिय त्ति अहव अट्ठिताई भिक्खं. 22) J मुण्ड for मुंडणो.