________________
११४
(८८) । तम्मि पयासा णयरी कंची कंचि व्व पुहईए ।।
तीए वि य महाणयरीए पुव्वदक्खिणा-भाए तिगाउय-मेत्ते रगडा णाम 3 संणिवेसो । सो य केरिसो । विंझाडइ-जइसओ दरिय-मत्त-महिस-संकुलो, हर__ णिलओ जइसओ उद्दाम-वसह-ढेक्कत-रेहिरु, मलय-महागिरि-जइसओ दीहर5 साहि-सय-संकुलु, णहंगणाभोउ जइसओ पयड-गहवइ-सोहिओ त्ति ।
अविय । 7 धण-धण्ण-सालि-कलिओ जण-सय-वियरंत-काणणो रम्मो ।
रगड त्ति संणिवेसो गोउल-सय-मिलिय-गोट्ठयणो ।। 9 तम्मि य जम्म-दलिदो बहुलीय-रुयंत-परिगओ चंडो ।
कलहाबद्ध-कलयलो सुसम्मदेवो त्ति वसइ दिओ ।। 11 तस्स य भद्दसम्मो णाम जे?उत्तो । सो य बालत्तणे चेय चंडो चवलो असहणो ___ गविओ थद्धो गिट्ठरो गिट्ठर-वयणो सव्व-डिंभाणं चेय दुद्धरिसो अणवराहिणो 13 अण्णे डिंभे य परिताडयंतो परिभमइ । तस्स तारिसस्स दद्रूण सब्भावं पयई व
डिंभेहिं कयं णामं चंडसोमो त्ति गुण-णिप्फण्णं णामं । ता णरणाह, सो उण 15 एसो । इमस्स य गुरुयणेणं सरिस-गुण-कुल-सील-माण-विहव-विण्णाण
विजाणं बंभण-कुलाणं बालिया बंभण-कण्णया पाणिं गाहिया । ते वि तस्सेव 17 कुडुंब-भारं णिक्खिविऊण मूढ-लोग-वाया-परंपरा-मूढा दूसह-दालिद्द
णिव्वेय-णिव्विण्णा गंगाए तित्थयत्ता-णिमित्तं विणिग्गया माया-पियरो त्ति । 19 एसो वि चंडसोमो कय-णियय-वित्ती जाव जोव्वणं समारूढो । सा वि णंदिणी
इमस्स महिला तारिसे असण-पाण-पावरण-णियंसणा-दिए असंपडते विविह21 विलासे तहा वि जोव्वण-विसट्टमाण-लायण्णा रेहिउं पयत्ता । अवि य ।
भुंजउ जं वा तं वा परिहिज्जउ जं व तं व मलिणं वा ।
2) J तीय य कंचीय महा०, J दक्खिणे P पुव्वभक्खिणा. 3) P उम्मत्त for मत्त, P हरिणलओ. 4) P वसभढेंकंतरेहिरो. 5) P सहि for साहि, P नहंगनाहोउ. 7) P वियरत्तकाणरणारामो. 8) P ओल for गोउल. 9) P बहुलीव. 10) J कलहोवबद्ध. 11) P रुद्दसोमो for भद्दसम्मो, P चेव चंडो. 12) P ०णो वि अण्णे. 13) P om. य, P तस्स य तारिसयस्स, P सभावपइयं च डिंभेहिं. 14) P निप्फन्नं नामं ।, P ताण for ता, P om. य. 15) P सीलनाणविहवविज्जाविन्नाणं. 16) P पाणी गहिया, J तस्सेय P तस्सेवि. 17) P वाय for वाया, P दारिद्दनिव्वेय. 18) P तित्थयत्ताए निमित्त, P मापियरो. 19) P सो for सा. 20) P पाणे for पाण, J णिसणादि अ असं०, P वि विहव. 21) P वोसट्टमाणलायण्ण रेहिउं पयत्ते ।, Jom. अवि य. 22) P भुजउ, P परिहिजिउ हं व वत्थं वा ।.