________________
११५
(८९) 1 आऊरिय-लायण्णं तारुण्णं सव्वहा रम्मं ।।
तओ तम्मि तारिसे जोव्वणे वट्टमाणा सा णंदिणी केरिसा जाया । 3 जत्तो जत्तो वियरइ तत्तो तत्तो य कसिण-धवलाहिं ।
अच्चिज्जइ गाम-जुवाण-णयण-णीलुप्पलालीहिं ।। 5 (८९) तओ इमो चंडसोमो तं च तारिसं पेच्छमाणो अखंडिय-कुल___ सीलाय वि तीय अहियं ईसा-मच्छरं समुव्वहिउमाढत्तो । भण्णइ य, 7 जे धणिणो होति णरा वेस्सा ते होंति णवरि रोराणं ।
दळूण सुंदरयरं ईसाए मरंति मंगुलया ।। 9 णरवर,अहिओ इमाणं अहम-णर-णारीणं ईसा-मच्छरो होइ । अवि य ।
अत्थाणाभिणिवेसो ईसा तह मच्छरं गुण-समिद्धे । 11 अत्ताणम्मि पससा कुपुरिस-मग्गो फुडो एसो ।।
तओ एवं णरणाह, तीय उवरिं ईसं समुव्वहमाणस्स वच्चइ कालो । 13 अह धवल-कास-कुसुमो णिम्मल-जल-जलय-रेहिर-तरंगो।
सरएण विणिम्मविओ फलिय-मइओ व्व जिय-लोओ ।। 15 जोण्हा-जलेण पच्चालियाइँ रेहति भुयण-भायाइ ।
पलओव्वेल्लिर-भीसण-खीरोय-जलाविलाई व ।। 17 दर-लुव्वमाण-कलमा दर-कुसुमिय-सत्तिवण्ण-मयरंदा ।
दर-वियसमाण-णीमा गामा सरयम्मि रमणिज्जा ।।। 19 णिप्फण्ण-सव्व-सासा आसा-संतुट्ठ-दोग्गय-कुडंबा ।
__ढेकंत-वसह-रुइरा सरयागम-मुद्दिया पुहई ।। 21 तओ एयं च एरिसं पुहई अवलोइऊण परितुट्ठा णड-णट्ट-मुट्ठिय-चारण-गणा ___ परिभमिउं समाढत्ता । तम्मि य गामे एक्कं णड-पेडयं गामाणुगाम विहरमाणं
1) P रुण्णं for रम्म. 2) J वट्टमाणे, P सो for सा. 3) P वत्तो for the first तत्तो. 5) P अक्खंडिय, J कुलसीलाय वि तीय यहिअयं P कुलसीलयवित्तीय अहियं. 6) J om. भण्णइ य. 7) P वेसातो for वेस्सा ते, J inter. णवरि होति, P नवर रोराण. 8) P सुंदरयणं. 9) P इमाणमहम, Jणारीणं इमाणं ईसा. 10) J अत्थाण अभि. 12) J एयं for एवं, P वच्चए. 14) J फलियमइय P फालिहमइउ. 15) P पज्जालियाई. 16) P पलओवेल्लिर, Jव्व for व. 17) P कलमाणकलमादर कुसुमयसत्तिवण्णे मरंदा. 18) J णीवा for णीमा. 19) P निप्पन्न, P संतुट्ठदाणयकुडुंगा । 20) ढेंकतवसहि, P गद्दिया for मुद्दिया. 21) P मुद्धिय for मुट्ठिय. 22) P मासे for गामे, J णडवेडयं, P •गामवियरमाणं.